ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [451]   Idamavoca   āyasmā   raṭṭhapālo  idaṃ  vatvā  athāparaṃ
etadavoca
             passāmi loke sadhane manusse
             laddhāna vittaṃ na dadanti mohā
             luddhā dhanaṃ sannicayaṃ karonti
             bhiyyo ca kāme abhipatthayanti
             rājā pasayha 1- paṭhaviṃ vijitvā
             sasāgarantaṃ mahimāvasanto
             oraṃ samuddassa atittarūpo
@Footnote: 1 Yu. pasayhā.

--------------------------------------------------------------------------------------------- page412.

Pāraṃ samuddassapi patthayetha rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti ūnāva hutvāna jahanti dehaṃ haṃ kāmehi lokamhi nahatthi titti kandanti naṃ ñāti pakīriya kese aho vatāno amarāti cāhu vatthena naṃ pārutaṃ nīharitvā citaṃ samādāya tato ḍahanti so ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge na miyyamānassa bhavanti tāṇā ñātī ca mittā atha vā sahāyā dāyādakā tassa dhanaṃ haranti satto pana gacchati yena kammaṃ na miyyamānaṃ dhanamanveti kiñci puttā ca dārā ca dhanañca raṭṭhaṃ na dīghamāyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti appakañcidaṃ jīvitamāhu dhīrā

--------------------------------------------------------------------------------------------- page413.

Assassataṃ vippariṇāmadhammaṃ aḍḍhā daliddā ca phusanti phassaṃ bālo ca dhīro ca tatheva phuṭṭho bālo hi bālyā vadhitova seti dhīro ca na vedhati phassaphuṭṭho tasmā hi paññā ca dhanena seyyo yāya vosānaṃ idhādhigacchati abyositattā 1- hi bhavābhavesu pāpāni kammāni karonti mohā upeti gabbhañca parañca lokaṃ saṃsāramāpajja paramparāya tassappapañño abhisaddahanto upeti gabbhañca parañca lokaṃ coro yathā sandhimukhe gahito sakammunā haññati pāpadhammo evaṃ pajā pecca paramhi loke sakammunā haññati pāpadhammā 2- kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā @Footnote: 1 Yu. asositattā . 2 Yu. pāpadhammo.

--------------------------------------------------------------------------------------------- page414.

Tasmāhaṃ pabbajitomhi rāja dumapphalāneva 1- patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā etaṃ 2- viditvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyoti. Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ. ------- @Footnote: 1 Yu. nīva . 2 Yu. etaṃpi disvā.


             The Pali Tipitaka in Roman Character Volume 13 page 411-414. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=451&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=451&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=451&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=451&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=451              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :