[453] Bhūtapubbaṃ ānanda imissāyeva mithilāyaṃ rājā ahosi
maghadevo 2- nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ
carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca uposathañca
upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiṃ ca pakkhassa . atha kho
ānanda rājā maghadevo bahūnaṃ vassānaṃ bahūnaṃ 3- vassasatānaṃ
bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi yadā me
samma kappaka passeyyāsi sirasmiṃ palitāni 4- jātāni atha me
āroceyyāsīti . evaṃ devāti kho ānanda kappako rañño
maghadevassa paccassosi . addasā kho ānanda kappako bahūnaṃ
@Footnote: 1 Sī. Yu. makhādevambavane . 2 Sī. Yu. makhādevo. 3 Yu. bahunnaṃ.
@4 Yu. sabbattha phalitānīti dissati.
Vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño
maghadevassa sirasmiṃ palitāni jātāni disvāna rājānaṃ maghadevaṃ
etadavoca pātubhūtā kho devassa devadūtā dissanti sirasmiṃ
palitāni jātānīti . tenahi samma kappaka tāni palitāni sādhukaṃ
saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehīti . evaṃ
devāti kho ānanda kappako rañño maghadevassa paṭissutvā
tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa
añjalismiṃ patiṭṭhāpesi.
{453.1} Atha kho ānanda rājā maghadevo kappakassa
gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā
etadavoca pātubhūtā kho me tāta kumāra devadūtā dissanti
sirasmiṃ palitāni jātāni bhuttā kho pana me mānusakā kāmā
samayo dibbe kāme pariyesituṃ ehi tvaṃ tāta kumāra imaṃ rajjaṃ
paṭipajja ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajissāmi tenahi tāta
kumāra yadā tvaṃ passeyyāsi sirasmiṃ palitāni jātāni atha
kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyāsi yena me idaṃ kalyāṇaṃ vattaṃ
nihitaṃ anuppavatteyyāsi mā kho me tvaṃ antimapuriso ahosi
yasmiṃ kho tāta kumāra purisayuge vattamāne evarūpassa kalyāṇassa
Vattassa samucchedo hoti so tesaṃ antimapuriso hoti . tantāhaṃ
tāta kumāra evaṃ vadāmi yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ
anuppavatteyyāsi mā kho me tvaṃ antimapuriso ahosīti.
The Pali Tipitaka in Roman Character Volume 13 page 415-417.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=453&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=453&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=453&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=453&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=453
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5653
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5653
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com