ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [453]   Bhūtapubbaṃ   ānanda  imissāyeva  mithilāyaṃ  rājā  ahosi
maghadevo  2-  nāma  dhammiko  dhammarājā  dhamme  ṭhito  mahārājā dhammaṃ
carati   brāhmaṇagahapatikesu   negamesu   ceva  jānapadesu  ca  uposathañca
upavasati   cātuddasiṃ   pañcadasiṃ   aṭṭhamiṃ   ca   pakkhassa   .   atha   kho
ānanda   rājā   maghadevo   bahūnaṃ   vassānaṃ   bahūnaṃ   3-  vassasatānaṃ
bahūnaṃ    vassasahassānaṃ    accayena    kappakaṃ   āmantesi   yadā   me
samma   kappaka   passeyyāsi   sirasmiṃ   palitāni  4-  jātāni  atha  me
āroceyyāsīti   .   evaṃ   devāti   kho   ānanda  kappako  rañño
maghadevassa   paccassosi   .   addasā   kho   ānanda   kappako  bahūnaṃ
@Footnote: 1 Sī. Yu. makhādevambavane .   2 Sī. Yu. makhādevo. 3 Yu. bahunnaṃ.
@4 Yu. sabbattha phalitānīti dissati.
Vassānaṃ   bahūnaṃ   vassasatānaṃ   bahūnaṃ   vassasahassānaṃ   accayena   rañño
maghadevassa    sirasmiṃ   palitāni   jātāni   disvāna   rājānaṃ   maghadevaṃ
etadavoca    pātubhūtā    kho   devassa   devadūtā   dissanti   sirasmiṃ
palitāni   jātānīti   .   tenahi   samma  kappaka  tāni  palitāni  sādhukaṃ
saṇḍāsena    uddharitvā    mama   añjalismiṃ   patiṭṭhāpehīti   .   evaṃ
devāti    kho    ānanda   kappako   rañño   maghadevassa   paṭissutvā
tāni   palitāni   sādhukaṃ   saṇḍāsena   uddharitvā   rañño   maghadevassa
añjalismiṃ patiṭṭhāpesi.
     {453.1}   Atha   kho   ānanda   rājā   maghadevo   kappakassa
gāmavaraṃ      datvā      jeṭṭhaputtaṃ      kumāraṃ      āmantāpetvā
etadavoca   pātubhūtā   kho   me   tāta   kumāra   devadūtā  dissanti
sirasmiṃ   palitāni   jātāni   bhuttā   kho   pana  me  mānusakā  kāmā
samayo   dibbe   kāme  pariyesituṃ  ehi  tvaṃ  tāta  kumāra  imaṃ  rajjaṃ
paṭipajja    ahaṃ   pana   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni
acchādetvā    agārasmā    anagāriyaṃ    pabbajissāmi   tenahi   tāta
kumāra    yadā   tvaṃ   passeyyāsi   sirasmiṃ   palitāni   jātāni   atha
kappakassa  gāmavaraṃ  datvā  jeṭṭhaputtaṃ  kumāraṃ  sādhukaṃ rajje samanusāsitvā
kesamassuṃ     ohāretvā     kāsāyāni     vatthāni    acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyāsi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ
nihitaṃ   anuppavatteyyāsi   mā   kho   me   tvaṃ   antimapuriso  ahosi
yasmiṃ   kho   tāta  kumāra  purisayuge  vattamāne  evarūpassa  kalyāṇassa
Vattassa   samucchedo   hoti  so  tesaṃ  antimapuriso  hoti  .  tantāhaṃ
tāta   kumāra   evaṃ   vadāmi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ  nihitaṃ
anuppavatteyyāsi mā kho me tvaṃ antimapuriso ahosīti.



             The Pali Tipitaka in Roman Character Volume 13 page 415-417. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=453&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=453&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=453&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=453&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=453              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5653              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5653              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :