ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [567]  Puna  caparāhaṃ  bhante  passāmi  idhekacce brāhmaṇapaṇḍite
.pe.    gahapatipaṇḍite    ...   samaṇapaṇḍite   nipuṇe   kataparappavāde
vāḷavedhirūpe    .    te    bhindantā   maññe   caranti   paññāgatena
diṭṭhigatāni  .  te  suṇanti  samaṇo  khalu  bho  gotamo  amukaṃ  nāma gāmaṃ
vā   nigamaṃ   vā   osarissatīti  .  te  pañhaṃ  abhisaṅkharonti  imaṃ  mayaṃ
pañhaṃ    samaṇaṃ    gotamaṃ    upasaṅkamitvā   pucchissāma   evañce   no
puṭṭho    evaṃ   byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma
evañcepi   no   puṭṭho   evaṃ   byākarissati   evaṃpissa   mayaṃ  vādaṃ
āropessāmāti  .  te  suṇanti  samaṇo  khalu  bho  gotamo  amukaṃ nāma
gāmaṃ  vā  nigamaṃ  vā  osaṭoti  .  te  yena  bhagavā tenupasaṅkamanti.
Te   bhagavā   dhammiyā   kathāya   sandasseti   samādapeti   samuttejeti
sampahaṃseti   .   te   bhagavatā  dhammiyā  kathāya  sandassitā  samādapitā
samuttejitā   sampahaṃsitā   na   ceva   bhagavantaṃ   pañhaṃ  pucchanti  kutassa
vādaṃ    āropessanti    aññadatthuṃ    bhagavantaṃyeva   okāsaṃ   yācanti
agārasmā  anagāriyaṃ  pabbajjāya  .  te  bhagavā  pabbājeti. Te tathā
@Footnote: 1 Yu. kuto .   2 Yu. aññadatthu.
Pabbajitā   1-   samānā   vūpakaṭṭhā   appamattā  ātāpino  pahitattā
viharantā    nacirasseva   yassatthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ     pabbajanti     tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva
dhamme    sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   .   te
evamāhaṃsu   mayaṃ   2-  vata  bho  anassāma  mayaṃ  hi  pubbe  assamaṇāva
samānā     samaṇāmhāti     paṭijānimhā     abrāhmaṇāva     samānā
brāhmaṇāmhāti    paṭijānimhā   anarahantova   samānā   arahantomhāti
paṭijānimhā   idāni   khomha   3-   samaṇā  idāni  khomha  brāhmaṇā
idāni  khomha  arahantoti  .  ayampi  kho  me  bhante bhagavati dhammanvayo
hoti   sammāsambuddho   bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno
bhagavato sāvakasaṅghoti.



             The Pali Tipitaka in Roman Character Volume 13 page 513-514. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=567&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=567&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=567&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=567&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=567              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6357              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6357              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :