ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [730]    Bhagavā   etadavoca   katamo   ca   māṇava   brahmānaṃ
sahabyatāya    maggo   idha   māṇava   bhikkhu   mettāsahagatena   cetasā
ekaṃ   disaṃ   pharitvā   viharati   tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ
iti    uddhamadho    tiriyaṃ    sabbadhi    sabbatthatāya    1-   sabbāvantaṃ
lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena   pharitvā  viharati  evaṃ  bhāvitāya  kho  māṇava
mettāya   cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ  na  taṃ  tatrāvasissati
na  taṃ  tatrāvatiṭṭhati  seyyathāpi  māṇava  balavā  saṅkhadhamo appakasireneva
cātuddisā    viññāpeyya   evameva   kho   māṇava   evaṃ   bhāvitāya
mettāya   cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ  na  taṃ  tatrāvasissati
na   taṃ   tatrāvatiṭṭhati   ayampi   kho   māṇava   brahmānaṃ   sahabyatāya
maggo   .   puna   caparaṃ   māṇava  bhikkhu  karuṇāsahagatena  cetasā  ...
Muditāsahagatena   cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi   sabbatthatāya   2-  sabbāvantaṃ  lokaṃ  upekkhāsahagatena  cetasā
@Footnote: 1-2 Yu. sabbattatāya.

--------------------------------------------------------------------------------------------- page665.

Vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati evaṃ bhāvitāya kho māṇava upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati seyyathāpi māṇava balavā saṅkhadhamo appakasireneva cātuddisā viññāpeyya evameva kho māṇava evaṃ bhāvitāya upekkhāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati ayampi kho māṇava brahmānaṃ sahabyatāya maggoti.


             The Pali Tipitaka in Roman Character Volume 13 page 664-665. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=730&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=730&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=730&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=730&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=730              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7993              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7993              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :