ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page79.

Kukkurovādasuttaṃ [84] Evamme sutaṃ ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo . atha kho puṇṇo ca koliyaputto govattiko acelo ca seniyo kukkuravattiko yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā puṇṇo koliyaputto govattiko bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . acelo pana seniyo kukkuravattiko bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā kukkurova palikuṇṭhitvā 1- ekamantaṃ nisīdi . ekamanataṃ nisinno kho puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ 2- nikkhittaṃ bhojanaṃ 3- bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti . Alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti. {84.1} Dutiyampikho puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ nikkhittaṃ bhojanaṃ bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti . alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti tatiyampi kho puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca @Footnote: 1 Sī. Yu. palikujjitvā . 2 Ma. chamānikkhittaṃ . 3 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page80.

Ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ nikkhittaṃ bhojanaṃ bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti. [85] Addhā kho te ahaṃ puṇṇa na labhāmi alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti apica te ahaṃ byākarissāmi idha puṇṇa ekacco kukkuravattaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ so kukkuravattaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati sace kho panassa evaṃ diṭṭhi hoti imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti sāssa 1- hoti micchādiṭṭhi micchādiṭṭhissa kho ahaṃ puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā iti kho puṇṇa sampajjamānaṃ kukkuravattaṃ kukkurānaṃ sahabyataṃ upaneti vipajjamānaṃ nirayanti . evaṃ vutte acelo seniyo kukkuravattiko parodi assūni pavattesi. [86] Atha kho bhagavā puṇṇaṃ koliyaputtaṃ govattikaṃ etadavoca @Footnote: 1 Ma. sāyaṃ.

--------------------------------------------------------------------------------------------- page81.

Etaṃ kho te ahaṃ puṇṇa nālatthaṃ alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti 1- . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā evamāha apica me idaṃ bhante kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ ayaṃ bhante puṇṇo koliyaputto govattiko tassa taṃ govattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti . alaṃ seniya tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . dutiyampi kho acelo seniyo .pe. Tatiyampi kho acelo seniyo kukkuravattiko bhagavantaṃ etadavoca ayaṃ bhante puṇṇo koliyaputto govattiko tassa taṃ govattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti. {86.1} Addhā kho te ahaṃ seniya na labhāmi alaṃ seniya tiṭṭhatetaṃ mā maṃ etaṃ pucchīti apica te ahaṃ byākarissāmi idha seniya ekacco govattaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ so govattaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā parammaraṇā gunnaṃ sahabyataṃ upapajjati sace kho panassa evaṃ diṭṭhi hoti imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro @Footnote: 1 Ma. pucchāti.

--------------------------------------------------------------------------------------------- page82.

Vāti sāssa hoti micchādiṭṭhi micchādiṭṭhissa kho ahaṃ seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā iti kho seniya sampajjamānaṃ govattaṃ gunnaṃ sahabyataṃ upaneti vipajjamānaṃ nirayanti . evaṃ vutte puṇṇo koliyaputto govattiko parodi assūni pavattesi. [87] Atha kho bhagavā acelaṃ seniyaṃ kukkuravattikaṃ etadavoca etaṃ kho te ahaṃ seniya nālatthaṃ alaṃ seniya tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā evamāha apica me idaṃ bhante govattaṃ dīgharattaṃ samattaṃ samādinnaṃ evaṃ pasanno ahaṃ bhante bhagavati pahoti bhagavā tathā dhammaṃ desetuṃ yathā ahañcevimaṃ govattaṃ pajaheyyaṃ ayañca acelo seniyo kukkuravattiko taṃ kukkuravattaṃ pajaheyyāti . tenahi puṇṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho puṇṇo koliyaputto govattiko bhagavato paccassosi. [88] Bhagavā etadavoca cattārīmāni puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi puṇṇa kammaṃ sukkaṃ sukkavipākaṃ atthi puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ atthi puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha asukkavipākaṃ 1- kammakkhayāya @Footnote: 1 Sī. Yu. etthanutare kammanti pāṭho dissati.

--------------------------------------------------------------------------------------------- page83.

Saṃvattatīti 1-. {88.1} Katamañca puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ idha puṇṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathāpi sattā nerayikāti 1- iti kho puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. {88.2} Katamañca puṇṇa kammaṃ sukkaṃ sukkavipākaṃ idha puṇṇa ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vedeti ekantasukhaṃ seyyathāpi devā subhakiṇhā iti kho @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page84.

Puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati 1- kammaṃ sukkaṃ sukkavipākaṃ. {88.3} Katamañca puṇṇa kammaṃ kaṇha sukkaṃ kaṇha sukkavipākaṃ idha puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā iti kho puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ 2- phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. {88.4} Katamañca puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha- asukkavipākaṃ [3]- kammakkhayāya saṃvattati tatra puṇṇa @Footnote: 1 Ma. Yu. puṇṇa . 2 Ma. uppannametaṃ. Yu. upapannamenaṃ . 3 Sī. Yu. kammaṃ.

--------------------------------------------------------------------------------------------- page85.

Yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā yamidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā yamidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā idaṃ vuccati puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati 1- . imāni kho puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [89] Evaṃ vutte puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. {89.1} Acelo 2- seniyo kukkuravattiko bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena 3- anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . yo kho @Footnote: 1 Ma. saṃvattatīti . 2 Ma. Yu. acelo pana . 3 Yu. evamevaṃ bhagavatā.

--------------------------------------------------------------------------------------------- page86.

Seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti. [90] Sace kho 1- bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ 2- cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi catunnaṃ 3- vassānaṃ accayena āraddhacittā bhikkhū pabbājenti 4- upasampādenti 5- bhikkhubhāvāyāti . alattha kho acelo seniyo kukkuravattiko bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca 6- kho panāyasmā seniyo arahataṃ ahosīti. Kukkurovādasuttaṃ niṭṭhitaṃ sattamaṃ. ----------- @Footnote: 1 Ma. Yu. khoti natthi . 2 Ma. te . 3 Yu. maṃ . 4-5 Ma. Yu. ...tu. @6 Yu. casaddo natthi.


             The Pali Tipitaka in Roman Character Volume 13 page 79-86. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=84&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=84&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=84&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=84&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1891              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :