ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [117]   Na   kho   brāhmaṇa  so  bhagavā  sabbaṃ  jhānaṃ  vaṇṇesi
nāpi  so  bhagavā  sabbaṃ  jhānaṃ  na  vaṇṇesi  na  4-  kathaṃrūpañca brāhmaṇa
so    bhagavā   jhānaṃ   na   vaṇṇesi   .   idha   brāhmaṇa   ekacco
kāmarāgapariyuṭṭhitena    cetasā   viharati   kāmarāgaparetena   uppannassa
ca   kāmarāgassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so  kāmarāgaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
Byāpādapariyuṭṭhitena    cetasā   viharati   byāpādaparetena   uppannassa
ca   byāpādassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so  byāpādaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
@Footnote: 1 Ma. rakkhakehi. Yu. rakkhehi. 2 jhānasīlīhi. 3 jhānasīlī.
@4 Po. Ma. Yu. nasadado natthi.
Thīnamiddhapariyuṭṭhitena    cetasā    viharati    thīnamiddhaparetena   uppannassa
ca    thīnamiddhassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so   thīnamiddhaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
Uddhaccakukkuccapariyuṭṭhitena    cetasā    viharati    uddhaccakukkuccaparetena
uppannassa    ca    uddhaccakukkuccassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti
so   uddhaccakukkuccaṃyeva   antaraṃ   karitvā  jhāyati  pajjhāyati  nijjhāyati
apajjhāyati   .   vicikicchāpariyuṭṭhitena  cetasā  viharati  vicikicchāparetena
uppannāya     ca     vicikicchāya    nissaraṇaṃ    yathābhūtaṃ    nappajānāti
so    vicikicchaṃyeva    antaraṃ   karitvā   jhāyati   pajjhāyati   nijjhāyati
apajjhāyati   .   na   evarūpaṃ   kho   brāhmaṇa   so   bhagavā   jhānaṃ
vaṇṇesi.
     {117.1}   Kathaṃrūpañca   brāhmaṇa  so  bhagavā  jhānaṃ  vaṇṇesi .
Idha   brāhmaṇa   bhikkhu   vivicceva   kāmehi  vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...
Catutthaṃ   jhānaṃ   upasampajja   viharati   .   evarūpaṃ  kho  brāhmaṇa  so
bhagavā jhānaṃ vaṇṇesīti.



             The Pali Tipitaka in Roman Character Volume 14 page 98-99. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=117&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=117&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=117&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=117&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=117              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1213              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1213              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :