ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [129]  Atha  kho  aññatarassa  bhikkhuno  evaṃ  cetaso  parivitakko
udapādi   iti   kira   bho   rūpaṃ   anattā   vedanā   anattā  saññā
anattā     saṅkhārā    anattā    viññāṇaṃ    anattā    anattakatāni
kammāni  kamattānaṃ  1-  phusissantīti  .  atha  kho  bhagavā  tassa  bhikkhuno
cetasā    ceto    parivitakkamaññāya   bhikkhū   āmantesi   ṭhānaṃ   kho
panetaṃ  bhikkhave  vijjati  yaṃ  idhekacco  moghapuriso  aviddhā  avijjāgato
taṇhādhipateyyena   cetasā   satthu   sāsanaṃ  abhidhāvitabbaṃ  2-  maññeyya
iti   kira   bho   rūpaṃ   anattā   vedanā   anattā   saññā  anattā
saṅkhārā     anattā    viññāṇaṃ    anattā    anattakatāni    kammāni
kamattānaṃ   phusissantīti   paṭipucchāmi   3-   vinītā   kho   me   tumhe
@Footnote: 1 Po. katamattānaṃ. 2 Ma. Yu. atidhāvitabbaṃ. Po. adhidhāvitabbaṃ.
@3 Sī. paṭicca. Ma. paṭivinītā.

--------------------------------------------------------------------------------------------- page107.

Bhikkhave tatra tatra dhammesu taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ kiṃ maññatha bhikkhave vedanā .pe. saññā ... saṅkhārā ... viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yākāci vedanā ... Yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ

--------------------------------------------------------------------------------------------- page108.

Virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti 1- . imasmiñca 2- pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Mahāpuṇṇamasuttaṃ niṭṭhitaṃ navamaṃ. --------- @Footnote: 1 Sī. abhinanduṃ iti dissati . 2 Po. Yu. imasmiṃ kho pana.

--------------------------------------------------------------------------------------------- page109.

Cūḷapuṇṇamasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 106-109. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=129&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=129&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=129&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=129&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=129              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1278              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1278              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :