[28] Evamme sutam ekam samayam bhagava savatthiyam viharati
jetavane anathapindikassa arame . tatra kho bhagava bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
[29] Bhagava etadavoca santi bhikkhave eke samanabrahmana
aparantakappika aparantanuditthino aparantam arabbha anekavihitani
adhimuttipadani abhivadanti . sanni atta hoti arogo parammaranati
ittheke abhivadanti . asanni atta hoti arogo parammaranati
ittheke abhivadanti . nevasanni nasanni atta hoti arogo
parammaranati ittheke abhivadanti . sato va pana sattassa
ucchedam vinasam vibhavam pannapenti . ditthadhammanibbanam va
paneke abhivadanti . iti santam va attanam pannapenti arogam
parammarana . sato va pana sattassa ucchedam vinasam vibhavam
pannapenti . ditthadhammanibbanam va paneke abhivadanti . iti
imani panca hutva tini honti tini hutva panca honti .
Ayamuddeso pancattayassa.
[30] Tatra bhikkhave ye te samanabrahmana sannim attanam
pannapenti arogam parammarana rupim va te bhonto
samanabrahmana sannim attanam pannapenti arogam parammarana
Arupim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana rupinca arupinca va te bhonto
samanabrahmana sannim attanam pannapenti arogam parammarana
nevarupim narupim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana ekattasannim va te bhonto
samanabrahmana sannim attanam pannapenti arogam parammarana
nanattasannim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana parittasannim va te bhonto
samanabrahmana sannim attanam pannapenti arogam parammarana
appamanasannim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana etam va panetesam upativattatam
vinnanakasinameke abhivadanti appamanam anenjam 1-.
{30.1} Tayidam bhikkhave tathagato pajanati ye kho te bhonto
samanabrahmana sannim attanam pannapenti arogam parammarana
rupim va te bhonto samanabrahmana sannim attanam pannapenti
arogam parammarana arupim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana rupinca arupinca va te bhonto
samanabrahmana sannim attanam pannapenti arogam parammarana
nevarupim narupim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana ekattasannim va te bhonto
@Footnote: 1 Ma. Yu. anenjam. annattha idisameva.
Samanabrahmana sannim attanam pannapenti arogam parammarana
nanattasannim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana parittasannim va te bhonto
samanabrahmana sannim attanam pannapenti arogam parammarana
appamanasannim va te bhonto samanabrahmana sannim attanam
pannapenti arogam parammarana ya va panetasam sannanam
parisuddha parama agga anuttariya akkhayati yadi rupasannanam yadi
arupasannanam yadi ekattasannanam yadi nanattasannanam natthi
kinciti akincannayatanameke abhivadanti appamanam anenjam tayidam
sankhatam olarikam atthi kho pana sankharanam nirodho atthetanti
iti viditva tassa nissaranadassavi tathagato tadupativatto.
[31] Tatra bhikkhave ye te samanabrahmana asannim attanam
pannapenti arogam parammarana rupim va te bhonto samanabrahmana
asannim attanam pannapenti arogam parammarana arupim va te
bhonto samanabrahmana asannim attanam pannapenti arogam
parammarana rupinca arupinca va te bhonto samanabrahmana
asannim attanam pannapenti arogam parammarana nevarupim
narupim va te bhonto samanabrahmana asannim attanam
pannapenti arogam parammarana . tatra bhikkhave ye te
samanabrahmana sannim attanam pannapenti arogam parammarana
Tesamete patikkosanti tam kissa hetu sanna rogo sanna
gando sanna sallam etam santam etam panitam yadidam asannanti.
{31.1} Tayidam bhikkhave tathagato pajanati ye kho te bhonto
samanabrahmana asannim attanam pannapenti arogam parammarana
rupim va te bhonto samanabrahmana asannim attanam pannapenti
arogam parammarana arupim va te bhonto samanabrahmana
asannim attanam pannapenti arogam parammarana rupinca
arupinca va te bhonto samanabrahmana asannim attanam
pannapenti arogam parammarana nevarupim narupim va te bhonto
samanabrahmana asannim attanam pannapenti arogam parammarana
yo hi koci bhikkhave samano va brahmano va evam vadeyya
ahamannatra rupa annatra vedanaya annatra sannaya annatra
sankharehi annatra vinnana 1- agatim va gatim va cutim va
upapattim va vuddhim va virulhim va vepullam va pannapessamiti
netam thanam vijjati tayidam sankhatam olarikam atthi kho pana
sankharanam nirodho atthetanti iti viditva tassa nissaranadassavi
tathagato tadupativatto.
[32] Tatra bhikkhave ye te samanabrahmana nevasannim
nasannim attanam pannapenti arogam parammarana rupim va te
bhonto samanabrahmana nevasannim nasannim attanam pannapenti
@Footnote: 1 Ma. Yu. vinnanassa. Po. vinnanena.
Arogam parammarana arupim va te bhonto samanabrahmana
nevasannim nasannim attanam pannapenti arogam parammarana
rupinca arupinca va te bhonto samanabrahmana nevasannim
nasannim attanam pannapenti 1- arogam parammarana nevarupim
narupim va te bhonto samanabrahmana nevasannim nasannim
attanam pannapenti arogam parammarana.
{32.1} Tatra bhikkhave ye te samanabrahmana sannim attanam
pannapenti arogam parammarana tesamete patikkosanti yepi te
bhonto samanabrahmana asannim attanam pannapenti arogam
parammarana tesamete patikkosanti tam kissa hetu sanna rogo
sanna gando sanna sallam asanna sammoho etam santam
etam panitam yadidam nevasannanasannati.
{32.2} Tayidam bhikkhave tathagato abhijanati 2- ye kho te
bhonto samanabrahmana nevasannim nasannim attanam
pannapenti arogam parammarana rupim va te bhonto
samanabrahmana nevasannim nasannim attanam pannapenti arogam
parammarana arupim va te bhonto samanabrahmana nevasannim
nasannim attanam pannapenti arogam parammarana rupinca
arupinca va te bhonto samanabrahmana nevasannim nasannim
attanam pannapenti arogam parammarana nevarupim narupim va te
bhonto samanabrahmana nevasannim nasannim attanam pannapenti
@Footnote: 1 Po. Ma. pannapenti. sabbattha idisameva . 2 katthaci pajanatiti dissati.
Arogam parammarana ye hi keci bhikkhave samana va brahmana va
ditthasutamutavinnatabbasankharamattena etassa ayatanassa upasampadam
pannapenti byasanam hetam bhikkhave akkhayati etassa ayatanassa
upasampadaya na hetam bhikkhave ayatanam sankharasamapatti
pattabbamakkhayati sankharavasesasamapattipattabbametam bhikkhave
ayatanamakkhayati . tayidam sankhatam olarikam atthi kho pana
sankharanam nirodho atthetanti iti viditva tassa nissaranadassavi
tathagato tadupativatto.
[33] Tatra bhikkhave ye te samanabrahmana sato sattassa
ucchedam vinasam vibhavam pannapenti tatra bhikkhave ye te
samanabrahmana sannim attanam pannapenti arogam parammarana
tesamete patikkosanti yepi te bhonto samanabrahmana asannim
attanam pannapenti arogam parammarana tesamete patikkosanti
yepi te bhonto samanabrahmana nevasannim nasannim attanam
pannapenti arogam parammarana tesamete patikkosanti tam
kissa hetu sabbepime bhonto samanabrahmana uddham paramasanti 1-
asattimyeva abhivadanti iti pecca bhavissama iti pecca
bhavissamati . seyyathapi nama vanijassa vanijjaya gacchato
evam hoti ito me idam bhavissati imina idam lacchamiti evameva
khome bhonto samanabrahmana vanijupamam manne patibhanti iti
@Footnote: 1 Ma. uddham saram asattimyeva . Yu. uddham sara asattimyeva.
Pecca bhavissama iti pecca bhavissamati.
{33.1} Tayidam bhikkhave tathagato abhijanati ye kho te bhonto
samanabrahmana sato sattassa ucchedam vinasam vibhavam pannapenti
te sakkayabhaya sakkayaparijeguccha sakkayanneva anuparidhavanti
anuparivattanti . seyyathapi nama sa 1- gaddalabandho dalhe thambhe
va khile va upanibandho tameva thambham va khilam va anuparidhavati anuparivattati
evamevime bhonto samanabrahmana sakkayabhaya sakkayaparijeguccha
sakkayanneva anuparidhavanti anuparivattanti . tayidam sankhatam olarikam
atthi kho pana sankharanam nirodho atthetanti iti viditva tassa
nissaranadassavi tathagato tadupativatto.
[34] Ye hi keci bhikkhave samana va brahmana va
aparantakappika aparantanuditthino aparantam arabbha anekavihitani
adhimuttipadani abhivadanti sabbe te imaneva pancayatanani
abhivadanti etesam va annataram . santi bhikkhave eke samanabrahmana
pubbantakappika pubbantanuditthino pubbantam arabbha anekavihitani
adhimuttipadani abhivadanti.
{34.1} Sassato atta ca loko ca idameva saccam moghamannanti
ittheke abhivadanti . assassato atta ca loko ca idameva saccam
moghamannanti ittheke abhivadanti . sassato ca assassato ca atta
ca loko ca idameva saccam moghamannanti ittheke abhivadanti .
@Footnote: 1 Ma. gaddulabaddho. Yu. gaddulabaddho.
Nevasassato nassassato atta ca loko ca idameva saccam
moghamannanti ittheke abhivadanti . antava atta ca loko ca
idameva saccam moghamannanti ittheke abhivadanti . anantava
atta ca loko ca idameva saccam moghamannanti ittheke
abhivadanti . antava ca anantava ca atta ca loko ca
idameva saccam moghamannanti ittheke abhivadanti . nevantava
nanantava atta ca loko ca idameva saccam moghamannanti
ittheke abhivadanti . ekattasanni atta ca loko ca idameva
saccam moghamannanti ittheke abhivadanti . nanattasanni atta ca
loko ca idameva saccam moghamannanti ittheke abhivadanti .
Parittasanni atta ca loko ca idameva saccam moghamannanti
ittheke abhivadanti . appamanasanni atta ca loko ca idameva
saccam moghamannanti ittheke abhivadanti . ekantasukhi atta ca
loko ca idameva saccam moghamannanti ittheke abhivadanti .
Ekantadukkhi atta ca loko ca idameva saccam moghamannanti
ittheke abhivadanti . sukhadukkhi atta ca loko ca idameva
saccam moghamannanti ittheke abhivadanti . adukkhamasukhi atta ca
loko ca idameva saccam moghamannanti ittheke abhivadanti.
[35] Tatra bhikkhave ye te samanabrahmana evamvadino
evamditthino sassato atta ca loko ca idameva saccam
Moghamannanti tesam vata annatreva saddhaya annatra ruciya
annatra anussava annatra akaraparivitakka annatra
ditthinijjhanakkhantiya paccattanneva nanam bhavissati parisuddham
pariyodatanti netam thanam vijjati . paccattam kho pana bhikkhave
nane asati parisuddhe pariyodate yadapi te bhonto samanabrahmana
tattha nanabhagamattameva pariyodapenti tadapi tesam bhavatam
samanabrahmananam upadanamakkhayati . tayidam sankhatam olarikam
atthi kho pana sankharanam nirodho atthetanti iti viditva tassa
nissaranadassavi tathagato tadupativatto.
[36] Tatra bhikkhave ye te samanabrahmana evamvadino
evamditthino assassato atta ca loko ca idameva saccam
moghamannanti .pe. sassato ca assassato ca atta ca
loko ca ... nevasassato ca nassassato ca atta ca loko ca ...
Antava atta ca loko ca ... anantava atta ca loko ca ...
Antava ca anantava ca atta ca loko ca ... Nevantava nanantava
atta ca loko ca ... ekattasanni atta ca loko ca ...
Nanattasanni atta ca loko ca ... parittasanni atta ca
loko ca ... appamanasanni atta ca loko ca ... ekantasukhi
atta ca loko ca ... ekantadukkhi atta ca loko ca ...
Sukhadukkhi atta ca loko ca ... adukkhamasukhi atta ca loko ca
Idameva saccam moghamannanti tesam vata annatreva saddhaya
annatra ruciya annatara anussava annatra akaraparivitakka
annatra ditthinijjhanakkhantiya paccattanneva nanam bhavissati
parisuddham pariyodatanti netam thanam vijjati . paccattam kho pana
bhikkhave nane asati parisuddhe pariyodate yadapi te bhonto
samanabrahmana tattha nanabhagamattameva pariyodapenti tadapi
tesam bhavatam samanabrahmananam upadanamakkhayati . tayidam sankhatam
olarikam atthi kho pana sankharanam nirodho atthetanti iti
viditva tassa nissaranadassavi tathagato tadupativatto.
[37] Idha bhikkhave ekacco samano va brahmano va
pubbantanuditthinanca patinissagga aparantanuditthinanca patinissagga
sabbaso kamasannojananam anadhitthana pavivekam pitim upasampajja
viharati etam santam etam panitam yadidam pavivekam pitim upasampajja
viharamiti . tassa sa paviveka piti nirujjhati pavivekaya pitiya
nirodha uppajjati domanassam domanassassa nirodha uppajjati
paviveka piti . seyyathapi bhikkhave yam chaya jahati tam atapo
pharati yam atapo jahati tam chaya pharati evameva kho bhikkhave pavivekaya
pitiya nirodha uppajjati domanassam domanassassa nirodha
uppajjati paviveka piti . tayidam bhikkhave tathagato pajanati
ayam kho bhavam samano va brahmano va pubbantanuditthinanca
Patinissagga aparantanuditthinanca patinissagga sabbaso
kamasannojananam anadhitthana pavivekam pitim upasampajja viharati etam
santam etam panitam yadidam pavivekam pitim upasampajja viharamiti . tassa
sa paviveka piti nirujjhati pavivekaya pitiya nirodha uppajjati
domanassam domanassassa nirodha uppajjati paviveka piti . tayidam
sankhatam olarikam atthi kho pana sankharanam nirodho atthetanti
iti viditva tassa nissaranadassavi tathagato tadupativatto.
[38] Idha pana bhikkhave ekacco samano va brahmano va
pubbantanuditthinanca patinissagga aparantanuditthinanca
patinissagga sabbaso kamasannojananam anadhitthana pavivekaya
pitiya samatikkama niramisam sukham upasampajja viharati etam santam etam
panitam yadidam niramisam sukham upasampajja viharamiti . tassa tam niramisam sukham
nirujjhati niramisassa sukhassa nirodha uppajjati paviveka piti pavivekaya
pitiya nirodha uppajjati niramisam sukham . seyyathapi bhikkhave yam chaya
jahati tam atapo pharati yam atapo jahati tam chaya pharati evameva kho bhikkhave
niramisassa sukhassa nirodha uppajjati paviveka piti pavivekaya pitiya
nirodha uppajjati niramisam sukham . tayidam bhikkhave tathagato pajanati
ayam kho bhavam samano va brahmano va pubbantanuditthinanca patinissagga
aparantanuditthinanca patinissagga sabbaso kamasannojananam
Anadhitthana pavivekaya pitiya samatikkama niramisam sukham upasampajja
viharati etam santam etam panitam yadidam niramisam sukham upasampajja
viharamiti . tassa tam niramisam sukham nirujjhati niramisassa sukhassa
nirodha uppajjati paviveka piti pavivekaya pitiya nirodha
uppajjati niramisam sukham . tayidam sankhatam olarikam atthi kho pana
sankharanam nirodho atthetanti iti viditva tassa nissaranadassavi
tathagato tadupativatto.
[39] Idha pana bhikkhave ekacco samano va brahmano va
pubbantanuditthinanca patinissagga aparantanuditthinanca
patinissagga sabbaso kamasannojananam anadhitthana pavivekaya
pitiya samatikkama niramisassa sukhassa samatikkama adukkhamasukham
vedanam upasampajja viharati etam santam etam panitam yadidam adukkhamasukham
vedanam upasampajja viharamiti . tassa sa adukkhamasukha vedana
nirujjhati adukkhamasukhaya vedanaya nirodha uppajjati niramisam sukham
niramisassa sukhassa nirodha uppajjati adukkhamasukha vedana .
Seyyathapi bhikkhave yam chaya jahati tam atapo pharati yam atapo jahati
tam chaya pharati evameva kho bhikkhave adukkhamasukhaya vedanaya nirodha
uppajjati niramisam sukham niramisassa sukhassa nirodha uppajjati
adukkhamasukha vedana . tayidam bhikkhave tathagato pajanati
ayam kho bhavam samano va brahmano va pubbantanuditthinanca
Patinissagga aparantanuditthinanca patinissagga sabbaso
kamasannojananam anadhitthana pavivekaya pitiya samatikkama
niramisassa sukhassa samatikkama adukkhamasukham vedanam upasampajja viharati
etam santam etam panitam yadidam adukkhamasukham vedanam upasampajja viharamiti.
Tassa sa adukkhamasukha vedana nirujjhati adukkhamasukhaya vedanaya
nirodha uppajjati niramisam sukham niramisassa sukhassa nirodha
uppajjati adukkhamasukha vedana . tayidam sankhatam olarikam atthi
kho pana sankharanam nirodho atthetanti iti viditva tassa
nissaranadassavi tathagato tadupativatto.
[40] Idha pana bhikkhave ekacco samano va brahmano va
pubbantanuditthinanca patinissagga aparantanuditthinanca patinissagga
sabbaso kamasannojananam anadhitthana pavivekaya pitiya samatikkama
niramisassa sukhassa samatikkama adukkhamasukhaya vedanaya samatikkama
santohamasmi nibbutohamasmi anupadanohamasmiti samanupassati .
Tayidam bhikkhave tathagato pajanati ayam kho bhavam samano va brahmano
va pubbantanuditthinanca patinissagga aparantanuditthinanca
patinissagga sabbaso kamasannojananam anadhitthana pavivekaya pitiya
samatikkama niramisassa sukhassa samatikkama adukkhamasukhaya vedanaya
samatikkama santohamasmi nibbutohamasmi anupadanohamasmiti
samanupassati . addha ayamayasma nibbanasappayameva
Patipadam abhivadati atha [1]- panayam bhavam samano va brahmano va
pubbantanuditthim va upadiyamano upadiyati aparantanuditthim va
upadiyamano upadiyati kamasannojanam va upadiyamano upadiyati
pavivekam va pitim upadiyamano upadiyati niramisam va sukham upadiyamano
upadiyati adukkhamasukham va vedanam upadiyamano upadiyati . yanca kho
ayamayasma santohamasmi nibbutohamasmi anupadanohamasmiti
samanupassati tadapi imassa bhoto samanabrahmanassa upadanamakkhayati .
Tayidam sankhatam olarikam atthi kho pana sankharanam nirodho atthetanti iti
viditva tassa nissaranadassavi tathagato tadupativatto.
[41] Idam kho pana bhikkhave tathagatena anuttaram santam 2- varam padam
abhisambuddham yadidam channam phassayatananam samudayanca atthangamanca
assadanca adinavanca nissarananca yathabhutam viditva anupadavimokkho 3-
tayidam bhikkhave tathagatena anuttaram santam varam padam abhisambuddham yadidam channam
phassayatananam samudayanca atthangamanca assadanca adinavanca
nissarananca yathabhutam viditva anupadavimokkhoti.
Idamavoca bhagava attamana te bhikkhu bhagavato bhasitam abhinandunti.
Pancattayasuttam nitthitam dutiyam.
---------
@Footnote: 1 Ma. Yu. casaddo atthi . 2 Ma. Yu. santivarapadam . 3 Ma. vimokkhoti. tayidam
@bhikkhave ... vimokkhoti ime patha natthi.
Kintisuttam
The Pali Tipitaka in Roman Character Volume 14 page 27-41.
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=28&items=14&modeTY=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=28&items=14&modeTY=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=28&items=14&modeTY=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=14&item=28&items=14&modeTY=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=14&i=28
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245
Contents of The Tipitaka Volume 14
http://84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com