Pañcattayasuttaṃ
[28] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[29] Bhagavā etadavoca santi bhikkhave eke samaṇabrāhmaṇā
aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni
adhimuttipadāni abhivadanti . saññī attā hoti arogo parammaraṇāti
ittheke abhivadanti . asaññī attā hoti arogo parammaraṇāti
ittheke abhivadanti . nevasaññī nāsaññī attā hoti arogo
parammaraṇāti ittheke abhivadanti . sato vā pana sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti . diṭṭhadhammanibbānaṃ vā
paneke abhivadanti . iti santaṃ vā attānaṃ paññāpenti arogaṃ
parammaraṇā . sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpenti . diṭṭhadhammanibbānaṃ vā paneke abhivadanti . iti
imāni pañca hutvā tīṇi honti tīṇi hutvā pañca honti .
Ayamuddeso pañcattayassa.
[30] Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā etaṃ vā panetesaṃ upātivattataṃ
viññāṇakasiṇameke abhivadanti appamāṇaṃ aneñjaṃ 1-.
{30.1} Tayidaṃ bhikkhave tathāgato pajānāti ye kho te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto
@Footnote: 1 Ma. Yu. āneñjaṃ. aññattha īdisameva.
Samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā yā vā panetāsaṃ saññānaṃ
parisuddhā paramā aggā anuttariyā akkhāyati yadi rūpasaññānaṃ yadi
arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ natthi
kiñcīti ākiñcaññāyatanameke abhivadanti appamāṇaṃ aneñjaṃ tayidaṃ
saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti
iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[31] Tatra bhikkhave ye te samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā
asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā arūpiṃ vā te
bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā
asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ
nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā . tatra bhikkhave ye te
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
Tesamete paṭikkosanti taṃ kissa hetu saññā rogo saññā
gaṇḍo saññā sallaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ asaññanti.
{31.1} Tayidaṃ bhikkhave tathāgato pajānāti ye kho te bhonto
samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā
asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca
arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto
samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
yo hi koci bhikkhave samaṇo vā brāhmaṇo vā evaṃ vadeyya
ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra
saṅkhārehi aññatra viññāṇā 1- āgatiṃ vā gatiṃ vā cutiṃ vā
upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti
netaṃ ṭhānaṃ vijjati tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana
saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī
tathāgato tadupātivatto.
[32] Tatra bhikkhave ye te samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te
bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti
@Footnote: 1 Ma. Yu. viññāṇassa. Po. viññāṇena.
Arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā
nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti 1- arogaṃ parammaraṇā nevarūpiṃ
nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā.
{32.1} Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti yepi te
bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā tesamete paṭikkosanti taṃ kissa hetu saññā rogo
saññā gaṇḍo saññā sallaṃ asaññā sammoho etaṃ santaṃ
etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāti.
{32.2} Tayidaṃ bhikkhave tathāgato abhijānāti 2- ye kho te
bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto
samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca
arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te
bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti
@Footnote: 1 Po. Ma. paññapenti. sabbattha īdisameva . 2 katthaci pajānātīti dissati.
Arogaṃ parammaraṇā ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṃ
paññāpenti byasanaṃ hetaṃ bhikkhave akkhāyati etassa āyatanassa
upasampadāya na hetaṃ bhikkhave āyatanaṃ saṅkhārasamāpatti
pattabbamakkhāyati saṅkhārāvasesasamāpattipattabbametaṃ bhikkhave
āyatanamakkhāyati . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana
saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī
tathāgato tadupātivatto.
[33] Tatra bhikkhave ye te samaṇabrāhmaṇā sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti tatra bhikkhave ye te
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
tesamete paṭikkosanti yepi te bhonto samaṇabrāhmaṇā asaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti
yepi te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti taṃ
kissa hetu sabbepime bhonto samaṇabrāhmaṇā uddhaṃ parāmasanti 1-
āsattiṃyeva abhivadanti iti pecca bhavissāma iti pecca
bhavissāmāti . seyyathāpi nāma vānijassa vānijjāya gacchato
evaṃ hoti ito me idaṃ bhavissati iminā idaṃ lacchāmīti evameva
khome bhonto samaṇabrāhmaṇā vānijūpamaṃ maññe paṭibhanti iti
@Footnote: 1 Ma. uddhaṃ saraṃ āsattiṃyeva . Yu. uddhaṃ sarā āsattiṃyeva.
Pecca bhavissāma iti pecca bhavissāmāti.
{33.1} Tayidaṃ bhikkhave tathāgato abhijānāti ye kho te bhonto
samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti
te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti
anuparivattanti . seyyathāpi nāma sā 1- gaddalabandho daḷhe thambhe
vā khīle vā upanibandho tameva thambhaṃ vā khīlaṃ vā anuparidhāvati anuparivattati
evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā
sakkāyaññeva anuparidhāvanti anuparivattanti . tayidaṃ saṅkhataṃ oḷārikaṃ
atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa
nissaraṇadassāvī tathāgato tadupātivatto.
[34] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni
adhimuttipadāni abhivadanti sabbe te imāneva pañcāyatanāni
abhivadanti etesaṃ vā aññataraṃ . santi bhikkhave eke samaṇabrāhmaṇā
pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni
adhimuttipadāni abhivadanti.
{34.1} Sassato attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . assassato attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti . sassato ca assassato ca attā
ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti .
@Footnote: 1 Ma. gaddulabaddho. Yu. gaddūlabaddho.
Nevasassato nāssassato attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti . antavā attā ca loko ca
idameva saccaṃ moghamaññanti ittheke abhivadanti . anantavā
attā ca loko ca idameva saccaṃ moghamaññanti ittheke
abhivadanti . antavā ca anantavā ca attā ca loko ca
idameva saccaṃ moghamaññanti ittheke abhivadanti . nevantavā
nānantavā attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . ekattasaññī attā ca loko ca idameva
saccaṃ moghamaññanti ittheke abhivadanti . nānattasaññī attā ca
loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti .
Parittasaññī attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . appamāṇasaññī attā ca loko ca idameva
saccaṃ moghamaññanti ittheke abhivadanti . ekantasukhī attā ca
loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti .
Ekantadukkhī attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . sukhadukkhī attā ca loko ca idameva
saccaṃ moghamaññanti ittheke abhivadanti . adukkhamasukhī attā ca
loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti.
[35] Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ
Moghamaññanti tesaṃ vata aññatreva saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā paccattaññeva ñāṇaṃ bhavissati parisuddhaṃ
pariyodātanti netaṃ ṭhānaṃ vijjati . paccattaṃ kho pana bhikkhave
ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā
tattha ñāṇabhāgamattameva pariyodapenti tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ upādānamakkhāyati . tayidaṃ saṅkhataṃ oḷārikaṃ
atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa
nissaraṇadassāvī tathāgato tadupātivatto.
[36] Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino assassato attā ca loko ca idameva saccaṃ
moghamaññanti .pe. sassato ca assassato ca attā ca
loko ca ... nevasassato ca nāssassato ca attā ca loko ca ...
Antavā attā ca loko ca ... anantavā attā ca loko ca ...
Antavā ca anantavā ca attā ca loko ca ... Nevantavā nānantavā
attā ca loko ca ... ekattasaññī attā ca loko ca ...
Nānattasaññī attā ca loko ca ... parittasaññī attā ca
loko ca ... appamāṇasaññī attā ca loko ca ... ekantasukhī
attā ca loko ca ... ekantadukkhī attā ca loko ca ...
Sukhadukkhī attā ca loko ca ... adukkhamasukhī attā ca loko ca
Idameva saccaṃ moghamaññanti tesaṃ vata aññatreva saddhāya
aññatra ruciyā aññatara anussavā aññatra ākāraparivitakkā
aññatra diṭṭhinijjhānakkhantiyā paccattaññeva ñāṇaṃ bhavissati
parisuddhaṃ pariyodātanti netaṃ ṭhānaṃ vijjati . paccattaṃ kho pana
bhikkhave ñāṇe asati parisuddhe pariyodāte yadapi te bhonto
samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti tadapi
tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati . tayidaṃ saṅkhataṃ
oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[37] Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā
sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja
viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja
viharāmīti . tassa sā pavivekā pīti nirujjhati pavivekāya pītiyā
nirodhā uppajjati domanassaṃ domanassassa nirodhā uppajjati
pavivekā pīti . seyyathāpi bhikkhave yaṃ chāyā jahati taṃ ātapo
pharati yaṃ ātapo jahati taṃ chāyā pharati evameva kho bhikkhave pavivekāya
pītiyā nirodhā uppajjati domanassaṃ domanassassa nirodhā
uppajjati pavivekā pīti . tayidaṃ bhikkhave tathāgato pajānāti
ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca
Paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso
kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati etaṃ
santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti . tassa
sā pavivekā pīti nirujjhati pavivekāya pītiyā nirodhā uppajjati
domanassaṃ domanassassa nirodhā uppajjati pavivekā pīti . tayidaṃ
saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti
iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[38] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca
paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya
pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati etaṃ santaṃ etaṃ
paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmīti . tassa taṃ nirāmisaṃ sukhaṃ
nirujjhati nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti pavivekāya
pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ . seyyathāpi bhikkhave yaṃ chāyā
jahati taṃ ātapo pharati yaṃ ātapo jahati taṃ chāyā pharati evameva kho bhikkhave
nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti pavivekāya pītiyā
nirodhā uppajjati nirāmisaṃ sukhaṃ . tayidaṃ bhikkhave tathāgato pajānāti
ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā
aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ
Anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja
viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja
viharāmīti . tassa taṃ nirāmisaṃ sukhaṃ nirujjhati nirāmisassa sukhassa
nirodhā uppajjati pavivekā pīti pavivekāya pītiyā nirodhā
uppajjati nirāmisaṃ sukhaṃ . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana
saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī
tathāgato tadupātivatto.
[39] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca
paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya
pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ
vedanaṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ
vedanaṃ upasampajja viharāmīti . tassa sā adukkhamasukhā vedanā
nirujjhati adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ
nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā .
Seyyathāpi bhikkhave yaṃ chāyā jahati taṃ ātapo pharati yaṃ ātapo jahati
taṃ chāyā pharati evameva kho bhikkhave adukkhamasukhāya vedanāya nirodhā
uppajjati nirāmisaṃ sukhaṃ nirāmisassa sukhassa nirodhā uppajjati
adukkhamasukhā vedanā . tayidaṃ bhikkhave tathāgato pajānāti
ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca
Paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso
kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā
nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati
etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti.
Tassa sā adukkhamasukhā vedanā nirujjhati adukkhamasukhāya vedanāya
nirodhā uppajjati nirāmisaṃ sukhaṃ nirāmisassa sukhassa nirodhā
uppajjati adukkhamasukhā vedanā . tayidaṃ saṅkhataṃ oḷārikaṃ atthi
kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa
nissaraṇadassāvī tathāgato tadupātivatto.
[40] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā
sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā
nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā
santohamasmi nibbutohamasmi anupādānohamasmīti samanupassati .
Tayidaṃ bhikkhave tathāgato pajānāti ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo
vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca
paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā
samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya
samatikkamā santohamasmi nibbutohamasmi anupādānohamasmīti
samanupassati . addhā ayamāyasmā nibbānasappāyameva
Paṭipadaṃ abhivadati atha [1]- panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati aparantānudiṭṭhiṃ vā
upādiyamāno upādiyati kāmasaññojanaṃ vā upādiyamāno upādiyati
pavivekaṃ vā pītiṃ upādiyamāno upādiyati nirāmisaṃ vā sukhaṃ upādiyamāno
upādiyati adukkhamasukhaṃ vā vedanaṃ upādiyamāno upādiyati . yañca kho
ayamāyasmā santohamasmi nibbutohamasmi anupādānohamasmīti
samanupassati tadapi imassa bhoto samaṇabrāhmaṇassa upādānamakkhāyati .
Tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[41] Idaṃ kho pana bhikkhave tathāgatena anuttaraṃ santaṃ 2- varaṃ padaṃ
abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimokkho 3-
tayidaṃ bhikkhave tathāgatena anuttaraṃ santaṃ varaṃ padaṃ abhisambuddhaṃ yadidaṃ channaṃ
phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ viditvā anupādāvimokkhoti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Pañcattayasuttaṃ niṭṭhitaṃ dutiyaṃ.
---------
@Footnote: 1 Ma. Yu. casaddo atthi . 2 Ma. Yu. santivarapadaṃ . 3 Ma. vimokkhoti. tayidaṃ
@bhikkhave ... vimokkhoti ime pāṭhā natthi.
The Pali Tipitaka in Roman Character Volume 14 page 27-40.
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=28&items=14
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=28&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=28&items=14
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=14&item=28&items=14
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=14&i=28
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245
Contents of The Tipitaka Volume 14
http://84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com