ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page334.

Devadūtasuttaṃ [504] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [505] Bhagavā etadavoca seyyathāpi bhikkhave dve agārā sadvārā . tatra cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi anusañcarantepi 1- anuvicarantepi evameva kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā manussesu uppannā ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā @Footnote: 1 Ma. anucaṅkamantepi.

--------------------------------------------------------------------------------------------- page335.

Micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā pittivisayaṃ upapannā ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā tiracchānayoniṃ upapannā ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti. [506] Tamenaṃ bhikkhave nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti ayaṃ deva puriso ametteyyo asāmañño abrahmañño na kule jeṭṭhāpacāyī imassa devo daṇḍaṃ paṇetūti. [507] Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtanti . so evamāha nāddasaṃ bhanteti . Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semānanti . so evamāha addasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato

--------------------------------------------------------------------------------------------- page336.

Mahallakassa na etadahosi ahampi khomhi jātidhammo jātiṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti. [508] Tamenaṃ bhikkhave yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti . so evamāha nāddasaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā asītikaṃ vā navutikaṃ vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitaṃsiraṃ valīnaṃ tilakāhatagattanti . so evamāha addasaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa

--------------------------------------------------------------------------------------------- page337.

Sato mahallakassa na etadahosi ahampi khomhi jarādhammo jaraṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . So evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti. [509] Tamenaṃ bhikkhave yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtanti . so evamāha nāddasaṃ bhanteti . Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi pavesiyamānanti 1- . so evamāha addasaṃ bhanteti. Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahampi khomhi byādhidhammo @Footnote: 1 Ma. Yu. saṃvesiyamānaṃ.

--------------------------------------------------------------------------------------------- page338.

Byādhiṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti . Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti. [510] Tamenaṃ bhikkhave yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūtanti. So evamāha nāddasaṃ bhanteti. {510.1} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi

--------------------------------------------------------------------------------------------- page339.

Karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṃsikampi karonte kahāpaṇakampi karonte khārāpatacchikampi karonte palīghaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindanteti. So evamāha addasaṃ bhanteti. {510.2} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ye kira bho pāpakāni kammāni karonti te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti kimaṅgaṃ pana parattha handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti. So evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti. {510.3} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti. [511] Tamenaṃ bhikkhave yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanubhāsitvā samanuggāhitvā pañcamaṃ devadūtaṃ samanuyuñjati

--------------------------------------------------------------------------------------------- page340.

Samanuggāhati samanubhāsati ambho purisa na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūtanti. So evamāha nāddasaṃ bhanteti. {511.1} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātanti . So evamāha addasaṃ bhanteti. {511.2} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa tassa te viññussa sato mahallakassa na etadahosi ahampi khomhi maraṇadhammo maraṇaṃ anatīto handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasāti . so evamāha nāsakkhissaṃ bhante pamādassaṃ bhanteti. {511.3} Tamenaṃ bhikkhave yamo rājā evamāha ambho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā taggha tvaṃ ambho purisa tathā karissanti yathātaṃ pamattaṃ taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ tayāvetaṃ pāpakammaṃ kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti . Tamenaṃ bhikkhave yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā samanuggāhitvā samanubhāsitvā tuṇhī hoti. [512] Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kammakaraṇaṃ karonti tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ

--------------------------------------------------------------------------------------------- page341.

Dutiye hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti . So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [513] Tamenaṃ bhikkhave nirayapālā saṃvesitvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti . tamenaṃ bhikkhave nirayapālā rathe yojetvā tattāya bhūmiyā ādittāya sampajjalitāya sañjotibhūtāya sārentipi paccāsārentipi . tamenaṃ bhikkhave nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropentipi oropentipi . Tametaṃ bhikkhave nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya . So tattha pheṇuddehakaṃ paccati . so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati sakimpi adho gacchati sakimpi tiriyaṃ gacchati . So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [514] Tamenaṃ bhikkhave nirayapālā mahāniraye pakkhipanti . So kho pana bhikkhave mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikkujjito . tassa 1- ayomayā bhūmi jalitā tejasā yuttā samantā yojanasataṃ pharitvā tiṭṭhati @Footnote: 1 aññattha tattā ayomayātipi dissati.

--------------------------------------------------------------------------------------------- page342.

Sabbadā . tassa kho pana bhikkhave mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati . pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati . Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati . dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati . heṭṭhā acci uṭṭhahitvā upari paṭihaññati uparito acci uṭṭhahitvā heṭṭhā paṭihaññati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [515] Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimadvāraṃ apāpurīyati . So tattha sīghena javena dhāvati . tassa sīghena javena dhāvato chavimpi ḍayhati cammampi ḍayhati maṃsampi ḍayhati nahārumpi ḍayhati aṭṭhīnipi sampadhūmāyanti ubbhataṃ tādisameva hoti . yato ca kho so bhikkhave bahusampatto hoti atha taṃ dvāraṃ pithīyati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [516] Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchimadvāraṃ apāpurīyati .pe. uttaradvāraṃ apāpurīyati .pe. dakkhiṇadvāraṃ

--------------------------------------------------------------------------------------------- page343.

Apāpurīyati . so tattha sīghena javena dhāvati . tassa sīghena javena dhāvato chavimpi ḍayhati cammampi ḍayhati maṃsampi ḍayhati nahārumpi ḍayhati aṭṭhīnipi sampadhūmāyanti ubbhataṃ tādisameva hoti . Yato ca kho so bhikkhave bahusampatto hoti atha taṃ dvāraṃ pithīyati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [517] Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimadvāraṃ apāpurīyati . so tattha sīghena javena dhāvati . tassa sīghena javena dhāvato chavimpi ḍayhati cammampi ḍayhati maṃsampi ḍayhati nahārumpi ḍayhati aṭṭhīnipi sampadhūmāyanti ubbhataṃ tādisameva hoti . So tena dvārena nikkhamati . tassa kho pana bhikkhave mahānirayassa samanantarāsahitameva mahanto gūthanirayo . so tattha patati . tasmiṃ kho pana bhikkhave gūthaniraye sūcimukhā pāṇā chaviṃ chindanti chaviṃ chetvā cammaṃ chindanti cammaṃ chetvā maṃsaṃ chindanti maṃsaṃ chetvā nahāruṃ chindanti nahāruṃ chetvā aṭṭhiṃ chindanti aṭṭhiṃ chetvā aṭṭhimiñjaṃ khādanti . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [518] Tassa kho pana bhikkhave gūthanirayassa samanantarāsahitameva

--------------------------------------------------------------------------------------------- page344.

Mahanto kukkulanirayo . so tattha patati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [519] Tassa kho pana bhikkhave kukkulanirayassa samanantarāsahitameva mahantaṃ simbalivanaṃ uccaṃ 1- yojanasamuggataṃ soḷasaṅgulikaṇṭakaṃ 2- ādittaṃ sampajjalitaṃ sañjotibhūtaṃ . taṃ tattha āropentipi oropentipi . So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [520] Tassa kho pana bhikkhave simbalivanassa samanantarāsahitameva mahantaṃ asipattavanaṃ . so tattha pavisati . tassa vāteritāni pattāni hatthampi chindanti pādampi chindanti hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindanti . So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [521] Tassa kho pana bhikkhave asipattavanassa samanantarāsahitameva mahatī khārodakā nadī . so tattha patati . so tattha anusotampi vuyhati paṭisotampi vuyhati anusotapaṭisotampi vuyhati . So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [522] Tamenaṃ bhikkhave nirayapālā baḷisena uddharitvā thale @Footnote: 1 Po. Ma. Yu. uddhaṃ . 2 Ma. Yu. soḷasaṅgulakaṇṭakaṃ.

--------------------------------------------------------------------------------------------- page345.

Patiṭṭhāpetvā evamāhaṃsu ambho purisa kiṃ icchasīti . so evamāha jighacchitosmi bhanteti . tamenaṃ bhikkhave nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ . So tassa oṭṭhampi ḍayhati mukhampi ḍayhati kaṇṭhampi ḍayhati udarampi ḍayhati antampi antaguṇampi ādāya adhobhāgā nikkhamati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. [523] Tamenaṃ bhikkhave nirayapālā evamāhaṃsu ambho purisa kiṃ icchasīti . so evamāha pipāsitosmi bhanteti . tamenaṃ bhikkhave nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ . taṃ tassa oṭṭhampi ḍayhati mukhampi ḍayhati kaṇṭhampi ḍayhati udarampi ḍayhati antampi antaguṇampi ādāya adhobhāgā nikkhamati . so tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti . tamenaṃ bhikkhave nirayapālā puna mahāniraye pakkhipanti. [524] Bhūtapubbaṃ bhikkhave yamassa rañño etadahosi ye

--------------------------------------------------------------------------------------------- page346.

Kira bho loke pāpakāni kammāni karonti te evarūpā vividhā kammakāraṇā kāriyanti aho vatāhaṃ manussattaṃ labheyyaṃ tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho tañcāhaṃ bhagavantaṃ payirupāseyyaṃ so ca me bhagavā dhammaṃ deseyya tassa cāhaṃ bhagavato dhammaṃ ājāneyyanti . taṃ kho panāhaṃ bhikkhave nāññassa kassaci samaṇassa vā brāhmaṇassa vā sutvā vadāmi apica kho yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmīti. [525] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā coditā devadūtehi ye pamajjanti māṇavā te dīgharattaṃ socanti hīnakāyūpagā narā ye ca kho devadūtehi santo sappurisā idha coditā nappamajjanti ariyadhamme kudācanaṃ upādāne bhayaṃ disvā jātimaraṇasambhave anupādā vimuccanti jātimaraṇasaṅkhaye te khemappattā sukhino diṭṭhadhammābhinibbutā sabbaverabhayātītā sabbadukkhaṃ upaccagunti. Devadūtasuttaṃ niṭṭhitaṃ dasamaṃ. Suññatavaggo tatiyo. -------

--------------------------------------------------------------------------------------------- page347.

Tassuddānaṃ anuttaro suññatabbhūtadhammo bakkulavīravaro mahināmo anuruddhakilesampajjahantā paṇḍitabhūmi devadūto. ---------


             The Pali Tipitaka in Roman Character Volume 14 page 334-347. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=504&items=22&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=504&items=22&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=504&items=22&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=504&items=22&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=504              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4252              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4252              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :