ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Dutiyaṃ samiddhisuttaṃ
     [482]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
silāvatiyaṃ   .   tena   kho   pana   samayena  āyasmā  samiddhi  bhagavato
avidūre  appamatto  ātāpī  pahitatto  viharati  .  atha  kho  āyasmato
samiddhissa    rahogatassa    paṭisallalīnassa    evaṃ   cetaso   parivitakko
udapādi   lābhā   vata  me  suladdhaṃ  vata  me  yassa  me  satthā  arahaṃ
sammāsambuddho  lābhā  vata  me  suladdhaṃ  vata  me yohaṃ evaṃ svākkhāte
dhammavinaye   pabbajito   lābhā   vata  me  suladdhaṃ  vata  me  yassa  me
sabrahmacārino 1- sīlavanto kalyāṇadhammāti.
     [483]  Atha  kho  māro  pāpimā  āyasmato  samiddhissa  cetasā
cetoparivitakkamaññāya   yenāyasmā   samiddhi   tenupasaṅkami  upasaṅkamitvā
āyasmato    samiddhissa    avidūre    mahantaṃ    bhayabheravaṃ    saddamakāsi
apissudaṃ paṭhavī maññe udrīyatīti.
     [484]   Atha   kho  āyasmā  samiddhi  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 Po. sabrahmacārayo. Yu. sabrahmacāriyo.

--------------------------------------------------------------------------------------------- page175.

Nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca idhāhaṃ bhante bhagavato avidūre appamatto ātāpī pahitatto viharāmi tassa mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi lābhā vata me suladdhaṃ vata me yassa me satthā arahaṃ sammāsambuddho lābhā vata me suladdhaṃ vata me yohaṃ evaṃ svākkhāte dhammavinaye pabbajito lābhā vata me suladdhaṃ vata me yassa me sabrahmacārino sīlavanto kalyāṇadhammāti tassa mayhaṃ bhante avidūre mahābhayabheravasaddo ahosi apissudaṃ paṭhavī maññe udrīyatīti. [485] Nesā samiddhi paṭhavī udrīyati māro eso pāpimā tuyhaṃ vicakkhukammāya āgato gaccha tvaṃ samiddhi tattheva appamatto ātāpī pahitatto viharāhīti . evaṃ bhanteti kho āyasmā samiddhi bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [486] Dutiyampi kho āyasmā samiddhi tattheva appamatto ātāpī pahitatto vihāsi . dutiyampi kho āyasmato samiddhissa rahogatassa paṭisallīnassa .pe. dutiyampi kho māro pāpimā āyasmato samiddhissa cetasā cetoparivitakkamaññāya .pe. Apissudaṃ paṭhavī maññe udrīyatīti. [487] Atha kho āyasmā samiddhi māro ayaṃ pāpimā iti

--------------------------------------------------------------------------------------------- page176.

Viditvā māraṃ pāpimantaṃ gāthāya ajjhabhāsi saddhāyāhaṃ pabbajito agārasmā anagāriyaṃ sati paññā ca me buddhā cittañca susamāhitaṃ kāmaṃ karassu rūpāni neva maṃ byādhayissasīti. Atha kho māro pāpimā jānāti maṃ samiddhi bhikkhūti dukkhī dummano tatthevantaradhāyīti.


             The Pali Tipitaka in Roman Character Volume 15 page 174-176. http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=482&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=15&item=482&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=482&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=482&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=482              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4529              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4529              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :