ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                     Dukkhavaggo chaṭṭho
     [188]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   kittāvatā   nu  kho  bhikkhave  bhikkhu  parivīmaṃsamāno
parivīmaṃseyya   sabbaso   sammā   dukkhakkhayāyāti   .   bhagavaṃmūlakā   no
bhante    dhammā    bhagavaṃnettikā   bhagavaṃpaṭisaraṇā   sādhu   vata   bhante
bhagavantaṃyeva   paṭibhātu   etassa   bhāsitassa   attho   bhagavato   sutvā
bhikkhū  dhāressantīti  .  tenahi  bhikkhave  [1]-  suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [189]   Bhagavā   etadavoca   idha  bhikkhave  bhikkhu  parivīmaṃsamāno
parivīmaṃsati  yaṃ  kho  idaṃ  anekavidhaṃ  nānappakārakaṃ  dukkhaṃ  loke  uppajjati
jarāmaraṇaṃ   idaṃ   nu   kho   dukkhaṃ   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ
kismiṃ   sati   jarāmaraṇaṃ   hoti   kismiṃ   asati  jarāmaraṇaṃ  na  hotīti .
So  parivīmaṃsamāno  evaṃ  pajānāti  yaṃ  kho  idaṃ  anekavidhaṃ nānappakārakaṃ
dukkhaṃ    loke   uppajjati   jarāmaraṇaṃ   idaṃ   kho   dukkhaṃ   jātinidānaṃ
jātisamudayaṃ     jātijātikaṃ    jātippabhavaṃ    jātiyā    sati    jarāmaraṇaṃ
hoti   jātiyā   asati   jarāmaraṇaṃ   na   hotīti   .  so  jarāmaraṇañca
pajānāti       jarāmaraṇasamudayañca      pajānāti      jarāmaraṇanirodhañca
@Footnote: 1 Yu. taṃ.
Pajānāti    yā    ca    jarāmaraṇanirodhasāruppagāminī    paṭipadā   tañca
pajānāti   tathā   paṭipanno   ca   hoti   anudhammacārī  .  ayaṃ  vuccati
bhikkhave     bhikkhu     sabbaso     sammā     dukkhakkhayāya    paṭipanno
jarāmaraṇanirodhāya.
     [190]  Athāparaṃ  parivīmaṃsamāno  parivīmaṃsati  jāti  panāyaṃ  kiṃnidānā
kiṃsamudayā   kiṃjātikā   kiṃpabhavā   kismiṃ   sati   jāti  hoti  kismiṃ  asati
jāti   na   hotīti   .   so   parivīmaṃsamāno   evaṃ   pajānāti  jāti
bhavanidānā   bhavasamudayā   bhavajātikā  bhavappabhavā  bhave  sati  jāti  hoti
bhave  asati  jāti  na  hotīti  .  so  jātiñca  pajānāti  jātisamudayañca
pajānāti   jātinirodhañca   pajānāti   yā   ca   jātinirodhasāruppagāminī
paṭipadā   tañca   pajānāti   tathā  paṭipanno  ca  hoti  anudhammacārī .
Ayaṃ   vuccati   bhikkhave   bhikkhu   sabbaso  sammā  dukkhakkhayāya  paṭipanno
jātinirodhāya.
     [191]    Athāparaṃ    parivīmaṃsamāno    parivīmaṃsati   bhavo   panāyaṃ
kiṃnidāno   .pe.   upādānaṃ   panidaṃ   kiṃnidānaṃ   ...   taṇhā  panāyaṃ
kiṃnidānā  ...  vedanā panāyaṃ kiṃnidānā ... Phasso panāyaṃ kiṃnidāno ...
Saḷāyatanaṃ   panidaṃ  kiṃnidānaṃ  ...  nāmarūpaṃ  panidaṃ  kiṃnidānaṃ  ...  viññāṇaṃ
panidaṃ   kiṃnidānaṃ   ...  saṅkhārā  panime  kiṃnidānā  kiṃsamudayā  kiṃjātikā
kiṃpabhavā  kismiṃ  sati  saṅkhārā  honti  kismiṃ  asati saṅkhārā na hontīti.
So    parivīmaṃsamāno    evaṃ    pajānāti    saṅkhārā   avijjānidānā
Avijjāsamudayā     avijjājātikā     avijjāpabhavā    avijjāya    sati
saṅkhārā honti avijjāya asati saṅkhārā na hontīti.
     {191.1}  So  saṅkhāre  ca  pajānāti  saṅkhārasamudayañca pajānāti
saṅkhāranirodhañca   pajānāti   yā  ca  saṅkhāranirodhasāruppagāminī  paṭipadā
tañca  pajānāti  tathā  paṭipanno  ca  hoti  anudhammacārī  .  ayaṃ  vuccati
bhikkhave  bhikkhu  sabbaso  sammā  dukkhakkhayāya  paṭipanno saṅkhāranirodhāya.
Avijjāgato    [1]-    bhikkhave    purisapuggalo    puññañce   saṅkhāraṃ
abhisaṅkharoti     puññūpagaṃ     hoti    viññāṇaṃ    apuññañce    saṅkhāraṃ
abhisaṅkharoti    apuññūpagaṃ    hoti   viññāṇaṃ   .   anejañce   saṅkhāraṃ
abhisaṅkharoti anejūpagaṃ hoti viññāṇaṃ.
     [192]  Yato  kho  bhikkhave  bhikkhuno  avijjā  pahīnā hoti vijjā
uppannā   .   so   avijjāvirāgā  vijjuppādā  neva  puññābhisaṅkhāraṃ
abhisaṅkharoti   na   apuññābhisaṅkhāraṃ   abhisaṅkharoti   na   anejābhisaṅkhāraṃ
abhisaṅkharoti    anabhisaṅkharonto   anabhisañcetayanto   na   kiñci   loke
upādiyati   anupādiyaṃ   na  paritassati  aparitassaṃ  paccattaṃyeva  parinibbāyati
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti.
     {192.1}  So  sukhañce  vedanaṃ  vedayati  sā  aniccāti pajānāti
anajjhositāti    pajānāti    anabhinanditāti    pajānāti   .   dukkhañce
vedanaṃ   vedayati   sā   aniccāti   pajānāti   anajjhositāti  pajānāti
anabhinanditāti   pajānāti   .   adukkhamasukhañce   vedanaṃ   vedayati   sā
@Footnote: 1 Ma. Yu. yaṃ.
Aniccāti     pajānāti     anajjhositāti     pajānāti    anabhinanditāti
pajānāti   .   so   sukhañce  vedanaṃ  vedayati  visaññutto  naṃ  vedayati
dukkhañce   vedanaṃ   vedayati   visaññutto   naṃ   vedayati  adukkhamasukhañce
vedanaṃ vedayati visaññutto naṃ vedayati.
     {192.2}   So  kāyapariyantikaṃ  vedanaṃ  vedayamāno  kāyapariyantikaṃ
vedanaṃ   vedayāmīti   pajānāti   .   jīvitapariyantikaṃ  vedanaṃ  vedayamāno
jīvitapariyantikaṃ   vedanaṃ   vedayāmīti  pajānāti  .  kāyassa  bhedā  uddhaṃ
jīvitapariyādānā    idheva   sabbavedayitāni   anabhinanditāni   sītībhavissanti
sarīrāni avasisissantīti pajānāti.
     [193]   Seyyathāpi  bhikkhave  puriso  kumbhakārapākā  uṇhaṃ  kumbhaṃ
uddharitvā   same   bhūmibhāge   patiṭṭhapeyya   tatra   yāyaṃ  usmā  sā
tattheva   vūpasameyya   kapallāni   avasiseyyuṃ   evameva   kho  bhikkhave
bhikkhu    kāyapariyantikaṃ    vedanaṃ    vedayamāno   kāyapariyantikaṃ   vedanaṃ
vedayāmīti    pajānāti    .    jīvitapariyantikaṃ    vedanaṃ    vedayamāno
jīvitapariyantikaṃ    vedanaṃ   vedayāmīti   pajānāti   .   kāyassa   bhedā
uddhaṃ     jīvitapariyādānā     idheva    sabbavedayitāni    anabhinanditāni
sītībhavissanti sarīrāni avasisissantīti pajānāti.
     [194]   Taṃ   kiṃ  maññatha  bhikkhave  api  nu  kho  khīṇāsavo  bhikkhu
puññābhisaṅkhāraṃ   vā   abhisaṅkhareyya  apuññābhisaṅkhāraṃ  vā  abhisaṅkhareyya
aneñjābhisaṅkhāraṃ  vā  abhisaṅkhareyyāti  .  no  hetaṃ  bhante. Sabbaso
Vā   pana   saṅkhāresu   asati   saṅkhāranirodhā   api  nu  kho  viññāṇaṃ
paññāyethāti   .   no  hetaṃ  bhante  .  sabbaso  vā  pana  viññāṇe
asati   viññāṇanirodhā   api   nu   kho  nāmarūpaṃ  paññāyethāti  .  no
hetaṃ   bhante   .   sabbaso  vā  pana  nāmarūpe  asati  nāmarūpanirodhā
api  nu  kho  saḷāyatanaṃ  paññāyethāti  .  no  hetaṃ  bhante . Sabbaso
vā   pana   saḷāyatane   asati   saḷāyatananirodhā   api  nu  kho  phasso
paññāyethāti   .   no   hetaṃ   bhante  .  sabbaso  vā  pana  phasse
asati   phassanirodhā  api  nu  kho  vedanā  paññāyethāti  .  no  hetaṃ
bhante   .   sabbaso   vā   pana  vedanāya  asati  vedanānirodhā  api
nu   kho   taṇhā   paññāyethāti   .   no  hetaṃ  bhante  .  sabbaso
vā   pana   taṇhāya   asati   taṇhānirodhā   api   nu   kho  upādānaṃ
paññāyethāti   .  no  hetaṃ  bhante  .  sabbaso  vā  pana  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .  sabbaso  vā  pana  bhave  asati  bhavanirodhā  api  nu
kho   jāti  paññāyethāti  .  no  hetaṃ  bhante  .  sabbaso  vā  pana
jātiyā   asati   jātinirodhā  api  nu  kho  jarāmaraṇaṃ  paññāyethāti .
No hetaṃ bhante.
     [195]  Sādhu  sādhu  bhikkhave  evametaṃ  bhikkhave  maññatha  saddahatha
evametaṃ   bhikkhave   adhimuccatha   nikkaṅkhā   ettha   hotha  nibbicikicchā
esevanto dukkhassāti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 97-101. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=188&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=188&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=188&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=188&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=188              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1937              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1937              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :