ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [189]   Bhagavā   etadavoca   idha  bhikkhave  bhikkhu  parivīmaṃsamāno
parivīmaṃsati  yaṃ  kho  idaṃ  anekavidhaṃ  nānappakārakaṃ  dukkhaṃ  loke  uppajjati
jarāmaraṇaṃ   idaṃ   nu   kho   dukkhaṃ   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ
kismiṃ   sati   jarāmaraṇaṃ   hoti   kismiṃ   asati  jarāmaraṇaṃ  na  hotīti .
So  parivīmaṃsamāno  evaṃ  pajānāti  yaṃ  kho  idaṃ  anekavidhaṃ nānappakārakaṃ
dukkhaṃ    loke   uppajjati   jarāmaraṇaṃ   idaṃ   kho   dukkhaṃ   jātinidānaṃ
jātisamudayaṃ     jātijātikaṃ    jātippabhavaṃ    jātiyā    sati    jarāmaraṇaṃ
hoti   jātiyā   asati   jarāmaraṇaṃ   na   hotīti   .  so  jarāmaraṇañca
pajānāti       jarāmaraṇasamudayañca      pajānāti      jarāmaraṇanirodhañca
@Footnote: 1 Yu. taṃ.
Pajānāti    yā    ca    jarāmaraṇanirodhasāruppagāminī    paṭipadā   tañca
pajānāti   tathā   paṭipanno   ca   hoti   anudhammacārī  .  ayaṃ  vuccati
bhikkhave     bhikkhu     sabbaso     sammā     dukkhakkhayāya    paṭipanno
jarāmaraṇanirodhāya.



             The Pali Tipitaka in Roman Character Volume 16 page 97-98. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=189&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=189&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=189&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=189&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=189              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1937              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1937              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :