[368] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Dhātusova
bhikkhave sattā saṃsandanti samenti hīnādhimuttikā hīnādhimuttikehi
saddhiṃ saṃsandanti samenti . atītampi bhikkhave addhānaṃ dhātusova
sattā saṃsandiṃsu samiṃsu hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandiṃsu
samiṃsu . anāgatampi bhikkhave addhānaṃ dhātusova sattā saṃsandissanti
samessanti hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandissanti
samessanti . etarahipi bhikkhave paccuppannaṃ addhānaṃ dhātusova
sattā saṃsandanti samenti hīnādhimuttikā hīnādhimuttikehi saddhiṃ
saṃsandanti samenti.
[369] Seyyathāpi bhikkhave gūtho gūthena saṃsandati sameti muttaṃ
muttena saṃsandati sameti kheḷo kheḷena saṃsandati sameti pubbo
pubbena saṃsandati sameti lohitaṃ lohitena saṃsandati sameti evameva
kho bhikkhave dhātusova sattā saṃsandanti samenti hīnādhimuttikā
@Footnote: 1 Ma. kho. evamīdisesu ṭhānesu.
Hīnādhimuttikehi saddhiṃ saṃsandanti samenti atītampi addhānaṃ ...
Anāgatampi addhānaṃ ... etarahipi paccuppannaṃ addhānaṃ dhātusova
sattā saṃsandanti samenti hīnādhimuttikā hīnādhimuttikehi saddhiṃ
saṃsandanti samenti.
[370] Dhātusova bhikkhave sattā saṃsandanti samenti
kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti
samenti . atītampi bhikkhave addhānaṃ dhātusova sattā saṃsandiṃsu
samiṃsu kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu
samiṃsu . anāgatampi bhikkhave addhānaṃ dhātusova sattā saṃsandissanti
samessanti kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ
saṃsandissanti samessanti . etarahipi bhikkhave paccuppannaṃ
addhānaṃ dhātusova sattā saṃsandanti samenti kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti.
[371] Seyyathāpi bhikkhave khīraṃ khīrena saṃsandati sameti telaṃ
telena saṃsandati sameti sappi sappinā saṃsandati sameti madhu
madhunā saṃsandati sameti phāṇitaṃ phāṇitena saṃsandati sameti evameva
kho bhikkhave dhātusova sattā saṃsandanti samenti kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti atītampi addhānaṃ ...
Anāgatampi addhānaṃ ... etarahipi paccuppannaṃ addhānaṃ dhātusova
sattā saṃsandanti samenti kalyāṇādhimuttikā kalyāṇādhimuttikehi
Saddhiṃ saṃsandanti samentīti.
[372] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ
etadavoca satthā 1-
saṃsaggā vanatho jāto asaṃsaggena chijjati
parittaṃ dārumārūyha yathā sīde mahaṇṇave
evaṃ kusītamāgamma sādhujīvīpi sīdati
tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ
pavivittehi ariyehi pahitattehi jhāyibhi
niccaṃ āraddhaviriyehi paṇḍitehi sahāvaseti. Chaṭṭhaṃ.
The Pali Tipitaka in Roman Character Volume 16 page 188-190.
http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=368&items=5&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=368&items=5
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=368&items=5&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=368&items=5&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=368
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3566
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3566
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com