[464] Evamme sutaṃ ekaṃ samayaṃ āyasmā ca mahākassapo
āyasmā ca sārīputto bārāṇasiyaṃ viharanti isipatane migadāye .
@Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. kassapasadiso. evamuparipi.
Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmatā
mahākassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi.
[465] Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ
mahākassapaṃ etadavoca vuccati hidaṃ āvuso kassapa anātāpī
anottāpī abhabbo sambodhāya abhabbo nibbānāya abhabbo
anuttarassa yogakkhemassa adhigamāya ātāpī ca kho ottāpī
bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa
adhigamāya kittāvatā nu kho āvuso anātāpī hoti anottāpī
abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa
yogakkhemassa adhigamāya kittāvatā ca panāvuso ātāpī hoti
ottāpī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa
yogakkhemassa adhigamāyāti.
[466] Idhāvuso bhikkhu anuppannā me pāpakā akusalā
dhammā uppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti
uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya
saṃvatteyyunti na ātappaṃ karoti anuppannā me kusalā dhammā
anuppajjamānā anatthāya saṃvatteyyunti na ātappaṃ karoti
uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti
Na ātappaṃ karoti. Evaṃ kho āvuso anātāpī hoti.
[467] Kathañcāvuso anottāpī hoti . idhāvuso bhikkhu
anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya
saṃvatteyyunti na ottappati uppannā me pāpakā akusalā
dhammā appahīyamānā anatthāya saṃvatteyyunti na ottappati
anuppannā me kusalā dhammā anuppajjamānā anatthāya
saṃvatteyyunti na ottappati uppannā me kusalā dhammā
nirujjhamānā anatthāya saṃvatteyyunti na ottappati . evaṃ kho
āvuso anottāpī hoti . evaṃ kho āvuso anātāpī anottāpī
abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa
yogakkhemassa adhigamāya.
[468] Kathañcāvuso ātāpī hoti . idhāvuso bhikkhu
anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya
saṃvatteyyunti ātappaṃ karoti uppannā me pāpakā akusalā dhammā
appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti anuppannā
me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti
ātappaṃ karoti uppannā me kusalā dhammā nirujjhamānā
anatthāya saṃvatteyyunti ātappaṃ karoti . evaṃ kho āvuso
ātāpī hoti.
[469] Kathañcāvuso ottāpī hoti . idhāvuso bhikkhu
Anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya
saṃvatteyyunti ottappati uppannā me pāpakā akusalā dhammā
appahīyamānā anatthāya saṃvatteyyunti ottappati anuppannā me
kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ottappati
uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti
ottappati . evaṃ kho āvuso ottāpī hoti . Evaṃ kho āvuso
ātāpī ottāpī bhabbo sambodhāya bhabbo nibbānāya
bhabbo anuttarassa yogakkhemassa adhigamāyāti. Dutiyaṃ.
[470] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Candūpamā
bhikkhave kulāni upasaṅkamatha apakasseva kāyaṃ apakassa cittaṃ
niccanavakā kulesu appagabbhā . seyyathāpi bhikkhave puriso jarudapānaṃ
vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ
apakassa cittaṃ evameva kho bhikkhave candūpamā kulāni upasaṅkamatha
apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā .
Kassapo bhikkhave candūpamo kulāni upasaṅkamati apakasseva kāyaṃ
apakassa cittaṃ niccanavako kulesu appagabbho.
The Pali Tipitaka in Roman Character Volume 16 page 230-233.
http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=464&items=7&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=464&items=7
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=464&items=7&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=464&items=7&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=464
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4121
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4121
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com