ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [706]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  āyasmā
visākho    pañcālaputto    upaṭṭhānasālāyaṃ    bhikkhū   dhammiyā   kathāya
sandasseti    samādapeti   samuttejeti   sampahaṃseti   poriyā   vācāya
@Footnote: 1 Ma. Yu. koñcā .  2 Ma. Yu. pasadā migā.
Vissaṭṭhāya     anelagaḷāya     atthassa    viññāpaniyā    pariyāpannāya
anissitāya.
     [707]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena   upaṭṭhānasālā   tenupasaṅkami   upasaṅkamitvā   paññatte  āsane
nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandasseti   samādapeti
samuttejeti  sampahaṃseti  poriyā  vācāya  vissaṭṭhāya anelagaḷāya atthassa
viññāpaniyā   pariyāpannāya  anissitāyāti  .  āyasmā  bhante  visākho
pañcālaputto    upaṭṭhānasālāyaṃ   bhikkhū   dhammiyā   kathāya   sandasseti
samādapeti    samuttejeti   sampahaṃseti   poriyā   vācāya   vissaṭṭhāya
anelagaḷāya   atthassa   viññāpaniyā   pariyāpannāya   anissitāyāti  .
Atha   kho   bhagavā   āyasmantaṃ   visākhaṃ  pañcālaputtaṃ  āmantesi  sādhu
sādhu    visākha   sādhu   kho   tvaṃ   visākha   bhikkhū   dhammiyā   kathāya
sandassesi .pe. Atthassa viññāpaniyā pariyāpannāya anissitāyāti.
     [708]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
       nābhāsamāna 1- jānanti   missaṃ bālehi paṇḍataṃ
       bhāsamānañca jānanti       desentaṃ amataṃ padaṃ
       bhāsaye jotaye dhammaṃ          paggaṇhe isinaṃ dhajaṃ
       subhāsitadhajā isayo           dhammo hi isinaṃ dhajoti. Sattamaṃ.
@Footnote: 1 Ma. nābhāsamānaṃ. Yu. no bhāsamānaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 325-326. http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=706&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=16&item=706&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=706&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=706&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=706              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5781              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5781              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :