![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
![]() |
![]() |
[2] Atha kho nakulapita gahapati bhagavato bhasitam abhinanditva anumoditva utthayasana bhagavantam abhivadetva padakkhinam katva yenayasma sariputto tenupasankami upasankamitva ayasmantam sariputtam abhivadetva ekamantam nisidi . ekamantam nisinnam kho nakulapitaram gahapatim ayasma sariputto etadavoca vippasannani 1- kho te gahapati indriyani parisuddho mukhavanno pariyodato alattha no ajja bhagavato sammukha dhammim katham savanayati . Kinhi 2- no siya bhante idanaham bhante bhagavata dhammiya kathaya amatena abhisittoti. {2.1} Yathakatham pana tvam gahapati bhagavata dhammiya kathaya amatena abhisittoti . idhaham bhante yena bhagava tenupasankamim upasankamitva bhagavantam abhivadetva ekamantam nisidim . ekamantam nisinno khoham bhante bhagavantam etadavocam ahamasmi bhante jinno vuddho mahallako addhagato vayoanuppatto aturakayo abhikkhanatanko aniccadassavi kho panaham bhante bhagavato manobhavaniyananca bhikkhunam ovadatu mam bhante bhagava anusasatu mam bhante bhagava yam mama assa digharattam hitaya sukhayati . evam @Footnote: 1 Po. abhippasannani . 2 Ma. katham. Vutte mam bhante bhagava etadavoca evametam gahapati evametam gahapati aturo hayam 1- gahapati kayo andabhuto pariyonaddho yo hi gahapati imam kayam pariharanto muhuttampi arogyam patijaneyya kimannatra balya tasma tiha te gahapati evam sikkhitabbam aturakayassa me sato cittam anaturam bhavissatiti evam hi te gahapati sikkhitabbanti . evam khvaham bhante bhagava dhammiya kathaya amatena abhisittoti.The Pali Tipitaka in Roman Character Volume 17 page 2-3. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=2&items=1&modeTY=2 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=2&items=1&modeTY=2&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=2&items=1&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=2&items=1&modeTY=2 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=2 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017 Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]