[611] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro.
Idha bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī hoti na samādhismiṃ
sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sappāyakārī
hoti na samādhismiṃ sātaccakārī . idha pana bhikkhave ekacco jhāyī
neva samādhismiṃ sātaccakārī hoti na samādhismiṃ sappāyakārī .
Idha pana bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī ca hoti
samādhismiṃ sappāyakārī ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ
sātaccakārī ca samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ
jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti.
Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ
navanītamhā sappi sappimhā sappimaṇḍo tatra aggamakkhāyati
evameva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca
samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca
seṭṭho ca pāmokkho ca uttamo ca pavaro cāti . idamavoca
bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti .
(paññāsaṃ veyyākaraṇāni vitthāretabbāni).
Samādhisaṃyuttaṃ samattaṃ.
Tassuddānaṃ
samādhi samāpatti ṭhiti vuṭṭhānaṃ kallitārammaṇena ca
gocaro abhinīhāro sakkaccasātaccakārī
athopi sappāyanti.
Khandhavāravaggasaṃyuttaṃ samattaṃ.
Tatra vagguddānaṃ
nakulapitā aniccañca bhāraṃ natumhākena ca
attadīpena paññāso paṭhamoti pavuccati.
Upāyo arahaṃ khajjaniyo theraṃ pupphena pañcamaṃ
majjhepaṇṇāsakosalo sambuddhena pakāsitaṃ.
Antaṃ dhammakathikāvijjā kukkuḷaṃ diṭṭhipañcamaṃ
tatiyo paṇṇāsako vutto nipātoti pavuccatīti.
Khandharādhadiṭṭhi ca okkanti uppādena kilesena ca
sārīputto ca nāgo ca supaṇṇagandhabbakāyikā
balāho vacchagotto ca jhānena bhavati terasāti.
The Pali Tipitaka in Roman Character Volume 17 page 339-340.
http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=611&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=611&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=611&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=17&item=611&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=17&i=611
Contents of The Tipitaka Volume 17
http://84000.org/tipitaka/read/?index_17
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]