ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [87]   Sāvatthiyaṃ   .  tatra  kho   .  attadīpā  bhikkhave  viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Attadīpānaṃ   bhikkhave   viharataṃ   attasaraṇānaṃ   anaññasaraṇānaṃ   dhammadīpānaṃ
dhammasaraṇānaṃ   anaññasaraṇānaṃ   yonisova   1-   upaparikkhitabbo  kiṃjātikā
sokaparidevadukkhadomanassupāyāsā kiṃpahotikāti.
     {87.1}   Kiṃjātikā  ca  bhikkhave  sokaparidevadukkhadomanassupāyāsā
kiṃpahotikā   .   idha   bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
sappurisadhammassa    akovido    sappurisadhamme    avinīto   rūpaṃ   attato
samanupassati  rūpavantaṃ  vā  attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā attānaṃ
tassa   taṃ   rūpaṃ  vipariṇamati  aññathā  hoti  tassa  rūpavipariṇāmaññathābhāvā
uppajjanti    sokaparidevadukkhadomanassupāyāsā    .    vedanaṃ   attato
samanupassati   vedanāvantaṃ   vā   attānaṃ  attani  vā  vedanaṃ  vedanāya
vā   attānaṃ   tassa   sā   vedanā   vipariṇamati  aññathā  hoti  tassa
vedanāvipariṇāmaññathābhāvā         uppajjanti        sokaparidevadukkha-
domanassupāyāsā   .  saññaṃ  .  saṅkhāre  attato  samanupassati  .pe.
Viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ  vā  attānaṃ  attani  vā
viññāṇaṃ  viññāṇasmiṃ  vā  attānaṃ   tassa  taṃ  viññāṇaṃ  vipariṇamati aññathā
@Footnote: 1 Yu. yoniyeva. Ma. yoni upaparikkhitabbā.

--------------------------------------------------------------------------------------------- page54.

Hoti tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. [88] Rūpassa tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati. Vedanāya tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati . saññāya . saṅkhārānaṃ tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati . viññāṇassa tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ

--------------------------------------------------------------------------------------------- page55.

Sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccatīti.


             The Pali Tipitaka in Roman Character Volume 17 page 53-55. http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=87&items=2&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=17&item=87&items=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=87&items=2&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=87&items=2&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6483              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6483              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :