[17] No cedam bhikkhave cakkhussa assado abhavissa na yidam
satta cakkhusmim sarajjeyyum yasma ca kho bhikkhave atthi cakkhussa
@Footnote: 1 Ma. paccannasim.
Assado tasma satta cakkhusmim sarajjanti no cedam bhikkhave
cakkhussa adinavo abhavissa na yidam satta cakkhusmim nibbindeyyum
yasma ca kho bhikkhave atthi cakkhussa adinavo tasma satta
cakkhusmim nibbindanti no cedam bhikkhave cakkhussa nissaranam abhavissa
na yidam satta cakkhusma nissareyyum yasma ca kho bhikkhave atthi
cakkhussa nissaranam tasma satta cakkhusma nissaranti . no
cedam bhikkhave sotassa assado abhavissa . no cedam bhikkhave
ghanassa assado abhavissa . no cedam bhikkhave jivhaya assado
abhavissa na yidam satta jivhaya sarajjeyyum yasma ca kho
bhikkhave atthi jivhaya assado tasma satta jivhaya sarajjanti
no cedam bhikkhave jivhaya adinavo abhavissa na yidam satta
jivhaya nibbindeyyum yasma ca kho bhikkhave atthi jivhaya
adinavo tasma satta jivhaya nibbindanti no cedam bhikkhave
jivhaya nissaranam abhavissa na yidam satta jivhaya nissareyyum
yasma ca kho bhikkhave atthi jivhaya nissaranam tasma satta
jivhaya nissaranti.
{17.1} No cedam bhikkhave kayassa assado abhavissa .
No cedam bhikkhave manassa assado abhavissa na yidam satta
manasmim sarajjeyyum yasma ca kho bhikkhave atthi manassa
assado tasma satta manasmim sarajjanti no cedam
bhikkhave manassa adinavo abhavissa na yidam satta manasmim
Nibbindeyyum yasma ca kho bhikkhave atthi manassa adinavo
tasma satta manasmim nibbindanti no cedam bhikkhave manassa
nissaranam abhavissa na yidam satta manasma nissareyyum yasma
ca kho bhikkhave atthi manassa nissaranam tasma satta manasma
nissaranti.
{17.2} Yavakivanca bhikkhave satta imesam channam ajjhattikanam
ayatananam assadanca assadato adinavanca adinavato
nissarananca nissaranato yathabhutam nabbhannasum 1- . neva
tava bhikkhave satta sadevaka loka samaraka sabrahmaka
sassamanabrahmaniya pajaya sadevamanussaya nissata visannutta
vippamutta vipariyadikatena 2- cetasa viharimsu . yato ca
kho bhikkhave satta imesam channam ajjhattikanam ayatananam
assadanca assadato adinavanca adinavato nissarananca
nissaranato yathabhutam abbhannasum 3- . atha 4- bhikkhave satta
sadevaka loka samaraka sabrahmaka sassamanabrahmaniya pajaya
sadevamanussaya nissata visannutta vippamutta vipariyadikatena
cetasa viharantiti. Pancamam.
The Pali Tipitaka in Roman Character Volume 18 page 12-14.
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=17&items=1&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=17&items=1&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=17&items=1&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=17&items=1&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=17
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=68
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=68
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com