ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [207]  Atha  kho  te  māṇavakā  kupitā anattamanā yena lohicco
brāhmaṇo     tenupasaṅkamiṃsu     upasaṅkamitvā     lohiccaṃ    brāhmaṇaṃ
etadavocuṃ   yagghe   bhavaṃ   jāneyya  samaṇo  mahākaccāno  brāhmaṇānaṃ
mante  ekaṃsena  asaṃvadati  1-  paṭikkosatīti  .  evaṃ  vutte  lohicco
brāhmaṇo   kupito   ahosi   anattamano   .   atha   kho   lohiccassa
brāhmaṇassa   etadahosi   na   kho  pana  metaṃ  paṭirūpaṃ  yohaṃ  aññadatthuṃ
māṇavakānaṃyeva   sutvā  samaṇaṃ  mahākaccānaṃ  akkoseyyaṃ  virujjheyyaṃ  2-
paribhāseyyaṃ yannūnāhaṃ upasaṅkamitvā puccheyyanti.
     {207.1}   Atha   kho   lohicco   brāhmaṇo  tehi  māṇavakehi
saddhiṃ     yenāyasmā     mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmatā     mahākaccānena    saddhiṃ    sammodi    sammodanīyaṃ    kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho    lohicco    brāhmaṇo    āyasmantaṃ   mahākaccānaṃ   etadavoca
āgamaṃsu   nu   khvidha   bho   kaccāna   amhākaṃ  sambahulā  antevāsikā
kaṭṭhahārakā    māṇavakāti    .    āgamaṃsu    khvidha    te   brāhmaṇa
sambahulā    antevāsikā    kaṭṭhahārakā   māṇavakāti   .   ahu   pana
bhoto  kaccānassa  tehi  māṇavakehi  saddhiṃ  koci  deva kathāsallāpoti.
Ahu    kho    me    brāhmaṇa    tehi    māṇavakehi   saddhiṃ   [3]-
@Footnote: 1 Ma. Yu. apavadati .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Ma. Yu. kocideva kathāsallāpoti.

--------------------------------------------------------------------------------------------- page150.

Ahosi kathāsallāpoti . yathā kathaṃ pana bhoto kaccānassa tehi māṇavakehi saddhiṃ ahosi kathāsallāpoti . evaṃ kho me brāhmaṇa tehi māṇavakehi saddhiṃ ahosi kathāsallāpoti. Siṃluttamā pubbatarā ahesuṃ te brāhmaṇā ye purāṇaṃ saranti .pe. Akhilaṃ sabbabhūtesu so maggo brahmapattiyāti. Evaṃ kho me brāhmaṇa tehi [1]- saddhiṃ ahosi kathāsallāpoti. Aguttadvāroti bhavaṃ kaccāno āha kittāvatā nu kho bho kaccāna aguttadvāro hotīti . idha brāhmaṇa ekacco cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe rūpe byāpajjati anupaṭṭhitāya 2- satiyāva viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . Kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati appiyarūpe [3]- dhamme byāpajjati anupaṭṭhitāya satiyāva viharati parittacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti . evaṃ kho brāhmaṇa aguttadvāro hotīti.


             The Pali Tipitaka in Roman Character Volume 18 page 149-150. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=207&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=207&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=207&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=207&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=207              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1037              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1037              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :