ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [33]  Sabbamaññitasamugghātasāruppaṃ  vo  bhikkhave  paṭipadaṃ  desissāmi
taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  katamā  ca  sā  bhikkhave
sabbamaññitasamugghātasāruppā   paṭipadā   .  idha  bhikkhave  bhikkhu  cakkhuṃ  na
maññati    cakkhusmiṃ   na   maññati   cakkhuto   na   maññati   cakkhuṃ   meti
na    maññati   .   rūpe   na   maññati   rūpesu   na   maññati   rūpato
na    maññati    rūpā   meti   na   maññati   cakkhuviññāṇaṃ   na   maññati
cakkhuviññāṇasmiṃ     na     maññati     cakkhuviññāṇato     na     maññati
cakkhuviññāṇaṃ     meti     na    maññati    cakkhusamphassaṃ    na    maññati
cakkhusamphassasmiṃ     na     maññati     cakkhusamphassato     na     maññati
cakkhusamphasso     meti    na    maññati    yampidaṃ    cakkhusamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  na
Maññati    tasmiṃpi    na    maññati    tatopi    na   maññati   taṃ   meti
na    maññati    .pe.    jivhaṃ    na   maññati   jivhāya   na   maññati
jivhāto   na   maññati   jivhā   meti   na   maññati  rase  na  maññati
rasesu   na   maññati   rasato   na   maññati  rasā  meti  na  maññati .
Jivhāviññāṇaṃ     na     maññati     jivhāviññāṇasmiṃ     na     maññati
jivhāviññāṇato    na    maññati    jivhāviññāṇaṃ    meti   na   maññati
jivhāsamphassaṃ   na   maññati  jivhāsamphassasmiṃ  na  maññati  jivhāsamphassato
na maññati jivhāsamphasso meti na maññati.
     {33.1}    Yampidaṃ    jivhāsamphassapaccayā    uppajjati   vedayitaṃ
sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  na  maññati  tasmiṃpi na maññati
tatopi   na   maññati   taṃ   meti   na   maññati  .pe.  manaṃ  na  maññati
manasmiṃ   na   maññati   manato   na   maññati  mano  meti  na  maññati .
Dhamme    na    maññati   dhammesu   na   maññati   dhammato   na   maññati
dhammā   meti   na   maññati  .  manoviññāṇaṃ  na  maññati  manoviññāṇasmiṃ
na      maññati      manoviññāṇato     na     maññati     manoviññāṇaṃ
meti      na      maññati      .     manosamphassaṃ     na     maññati
manosamphassasmiṃ     na     maññati     manosamphassato     na     maññati
manosamphasso    meti    na   maññati   .   yampidaṃ   manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
na    maññati   tasmiṃpi   na   maññati   tatopi   na   maññati   taṃ   meti
Na   maññati   .   sabbaṃ   na   maññati   sabbasmiṃ   na   maññati  sabbato
na   maññati   sabbaṃ   meti   na  maññati  .  so  evaṃ  amaññamāno  na
ca    kiñci   loke   upādiyati   anupādiyaṃ   na   paritassati   aparitassaṃ
paccattaññeva     parinibbāyati     khīṇā    jāti    vusitaṃ    brahmacariyaṃ
kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānāti  .  ayaṃ  kho  sā  bhikkhave
sabbamaññitasamugghātasāruppā paṭipadāti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 26-28. http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=33&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=33&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=33&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=33&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=245              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=245              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :