[331] Kathañcāvuso anavassuto hoti . idhāvuso bhikkhu cakkhunā
rūpaṃ disvā piyarūpe rūpe nādhimuccati appiyarūpe rūpe na byāpajjati
upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ
paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā
akusalā dhammā aparisesā nirujjhanti .pe. jivhāya rasaṃ sāyitvā
.pe. manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati
appiyarūpe dhamme na byāpajjati upaṭṭhitakāyasati ca viharati
appamāṇacetaso tañca cetovimuttiṃ paññavimuttiṃ yathābhūtaṃ
pajānāti yatthassa te uppannā pāpakā akusalā dhammā
aparisesā nirujjhanti . ayaṃ vuccatāvuso bhikkhu anavassuto
cakkhuviññeyyesu rūpesu .pe. ayaṃ vuccatāvuso bhikkhu anavassuto
jivhāviññeyyesu rasesu .pe. anavassuto manoviññeyyesu
dhammesu . evaṃvihāriṃ cāvuso bhikkhuṃ cakkhuto cepi naṃ māro
upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ
.pe. jivhāto cepi naṃ māro upasaṅkamati .pe. manato
@Footnote: 1 Ma. Yu. adhibhūto . 2 Ma. Yu. anadhibhū . 3 Ma. Yu. naṃ.
Cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha
māro ārammaṇaṃ.
{331.1} Seyyathāpi āvuso kūṭāgārasālaṃ 1- vā
bahalamattikāmaddāvilepanā 2- puratthimāya cepi [3]-
disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha
aggi otāraṃ na labhetha aggi ārammaṇaṃ .pe. pacchimāya cepi naṃ.
Uttarāya cepi naṃ . dakkhiṇāya cepi naṃ . heṭṭhimato cepi naṃ.
Uparimato cepi naṃ yato kutoci ce puriso [3]- ādittāya tiṇukkāya
upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ.
Evameva kho āvuso evaṃvihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro
upasaṅkamati neva labhetheva māro otāraṃ na labhetha māro
ārammaṇaṃ .pe. jivhāto cepi naṃ māro upasaṅkamati na
labhetheva māro otāraṃ na labhetha māro ārammaṇaṃ . evaṃvihārī
cāvuso bhikkhu rūpe adhibhosi na rūpā bhikkhuṃ adhibhaṃsu sadde
bhikkhu adhibhosi na saddā bhikkhuṃ adhibhaṃsu gandhe bhikkhu adhibhosi
na gandhā bhikkhuṃ adhibhaṃsu rase bhikkhu adhibhosi na rasā bhikkhuṃ
adhibhaṃsu phoṭṭhabbe bhikkhu adhibhosi na phoṭṭhabbā bhikkhuṃ adhibhaṃsu
dhamme bhikkhu adhibhosi na dhammā bhikkhuṃ adhibhaṃsu.
{331.2} Ayaṃ vuccatāvuso bhikkhu rūpādhibhū saddādhibhū
gandhādhibhū rasādhibhū phoṭṭhabbādhibhū dhammādhibhū [4]- adhibhosi
te pāpake akusale dhamme saṅkilesike ponobbhavike
@Footnote: 1 Ma. kūṭāgāraṃ vā sālā vā. Yu. kuṭāgāraṃ vā kuṭāgārasālā vā. 2 Ma. Yu.
@bahalamattikā addāvalepanā. 3 Ma. Yu. naṃ . 4 Ma. Yu. adhibhū anabhibhūto.
Sadare dukkhavipāke āyatiṃ jātijarāmaraṇiye . evaṃ kho āvuso
anavassuto hotīti . atha kho bhagavā vuṭṭhahitvā āyasmantaṃ
mahāmoggallānaṃ āmantesi sādhu sādhu kho moggallāna sādhu kho
tvaṃ moggallāna bhikkhūnaṃ avassutapariyāyañca anavassutapariyāyañca
abhāsīti . idamavoca āyasmā mahāmoggallāno . samanuñño
satthā ahosi . attamanā te bhikkhū āyasmato mahāmoggallānassa
bhāsitaṃ abhinandunti. Chaṭṭhaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 231-233.
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=331&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=331&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=331&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=331&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=331
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2219
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2219
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com