[803] Ekaṃ samayaṃ āyasmā sabhiyo kaccāno ñātike viharati
giñjakāvasathe . atha kho vacchagotto paribbājako yenāyasmā
sabhiyo kaccāno tenupasaṅkami upasaṅkamitvā āyasmatā
sabhiyena kaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
vacchagotto paribbājako āyasmantaṃ sabhiyaṃ kaccānaṃ etadavoca
kiṃ nu kho bho kaccāna hoti tathāgato paraṃ maraṇāti . abyākataṃ
kho etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti . kiṃ pana
ko kaccāna na hoti tathāgato paraṃ maraṇāti . etampi kho
vaccha abyākataṃ bhagavatā na hoti tathāgato paraṃ maraṇāti .
Kiṃ nu kho bho kaccāna hoti ca na ca hoti tathāgato paraṃ
maraṇāti . abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca
hoti tathāgato paraṃ maraṇāti . kiṃ pana bho kaccāna neva
hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho
vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato
paraṃ maraṇāti . kiṃ nu kho bho kaccāna hoti tathāgato
paraṃ maraṇāti iti puṭṭho samāno abyākataṃ kho
etaṃ vaccha bhagavatā hoti tathāgato paraṃ maraṇāti
Vadesi . kiṃ pana bho kaccāna na hoti tathāgato paraṃ maraṇāti
iti puṭṭho samāno abyākataṃ kho etaṃ vaccha bhagavatā na
hoti tathāgato paraṃ maraṇāti vadesi . kiṃ nu kho bho kaccāna
hoti ca na ca hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno
abyākataṃ kho etaṃ vaccha bhagavatā hoti ca na ca hoti tathāgato
paraṃ maraṇāti vadesi . kiṃ pana bho kaccāna neva hoti na na
hoti tathāgato paraṃ maraṇāti iti puṭṭho samāno etampi kho
vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ
maraṇāti vadesi . ko nu kho bho kaccāna hetu ko paccayo
yenetaṃ abyākataṃ samaṇena gotamenāti . yo ca vaccha hetu
yo ca paccayo paññāpanāya rūpīti vā arūpīti vā saññīti
vā asaññīti vā nevasaññināsaññīti vā so ca hetu so
ca paccayo sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjheyya .
Kena naṃ paññāpayamāno paññapeyya rūpīti vā arūpīti vā
saññīti vā asaññīti vā nevasaññināsaññīti vāti . kīvaciraṃ
pabbajitosi bho kaccānāti . na ciraṃ āvuso tīṇi vassānīti .
Yassapassa āvuso ettakena 1- ettakameva taṃpassa
bahu ko pana vādo evaṃ 2- abhikkanteti. Ekādasamaṃ.
Abyākatasaṃyuttaṃ samattaṃ.
@Footnote: 1 Ma. Yu. etamettakena. 2 Yu. eva.
Tassuddānaṃ
khemā therī anurādho sārīputtāti 1- koṭṭhito
moggallāno ca vaccho ca kutuhalasālānando
sabhiyo ekādasamanti.
Saḷāyatanavaggasaṃyuttaṃ samattaṃ 2-.
Tassuddānaṃ
saḷāyatanavedanā mātugāmo jambukhādako
sāmaṇḍako moggallāno citto gāmaṇyasaṅkhataṃ 3-
abyākatanti dasa cāti 4-.
-----------
@Footnote: 1 Ma. Yu. sārīputtoti. 2 Ma. saḷāyatanavaggo catuttho. 3 Ma. Yu. gāmaṇi
@saṅkhataṃ . 4 Ma. Yu. dasadhāti.
The Pali Tipitaka in Roman Character Volume 18 page 487-489.
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=803&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=18&item=803&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=803&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=803&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=803
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3864
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3864
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]