ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1172]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ   paccanubhosuṃ  ekopi  hutvā  bahudhā  ahesuṃ
bahudhāpi    hutvā    eko   ahesuṃ   āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ
tiropākāraṃ   tiropabbataṃ   asajjamānā   agamaṃsu   seyyathāpi   ākāse
paṭhaviyaṃpi     ummujjanimmujjaṃ    akaṃsu    seyyathāpi    udake    udakepi
abhijjamāne    agamaṃsu    seyyathāpi    paṭhaviyaṃ   ākāsepi   pallaṅkena
kamiṃsu   seyyathāpi   pakkhī   sakuṇo   imepi   candimasuriye  evaṃmahiddhike
evaṃmahānubhāve   pāṇinā  parāmasiṃsu  1-  parimajjiṃsu  yāva  brahmalokāpi
kāyena   vasaṃ  vattesuṃ  .  sabbe  te  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā.
     {1172.1}   Ye   hi   keci   bhikkhave   anāgatamaddhānaṃ  samaṇā
vā   brāhmaṇā   vā  anekavihitaṃ  iddhividhaṃ  paccanubhosanti  2-  ekopi
hutvā   bahudhā   bhavissanti  bahudhāpi  hutvā  eko  bhavissanti  āvibhāvaṃ
tirobhāvaṃ     tirokuḍḍaṃ     tiropākāraṃ     tiropabbataṃ     asajjamānā
@Footnote: 1 Ma. Yu. parimasiṃsu. 2 Ma. Yu. paccanubhossanti.

--------------------------------------------------------------------------------------------- page353.

Gamissanti seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ karissanti seyyathāpi udake udakepi abhijjamāne gamissanti seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena gamissanti seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasissanti 1- parimajjissanti yāva brahmalokāpi kāyena vasaṃ vattessanti . Sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. {1172.2} Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti ekopi hutvā bahudhā honti bahudhāpi hutvā eko honti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ karonti seyyathāpi udake udakepi abhijjamāne gacchanti seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasanti 2- parimajjanti yāva brahmalokāpi kāyena vasaṃ vattenti . sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti. [1173] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ ekopi hutvā bahudhā ahesuṃ @Footnote: 1 Ma. Yu. parimasissanti. 2 Ma. Yu. parimasanti.

--------------------------------------------------------------------------------------------- page354.

.pe. Yāva brahmalokāpi kāyena vasaṃ vattesuṃ . sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti ekopi hutvā bahudhā bhavissanti .pe. yāva brahmalokāpi kāyena vasaṃ vattessanti 1-. Sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti ekopi hutvā bahudhā honti .pe. yāva brahmalokāpi kāyena vasaṃ vattenti . sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.


             The Pali Tipitaka in Roman Character Volume 19 page 352-354. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1172&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1172&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1172&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1172&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1172              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :