ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1245]   Tatra   kho   bhagavā  bhikkhū  āmantesi  taṃ  kiṃ  maññatha
bhikkhave    katamesaṃ    dhammānaṃ    bhāvitattā    bahulīkatattā   tathāgato
evaṃmahiddhiko evaṃmahānubhāvoti. Bhagavaṃmūlakā no bhante dhammā .pe.
     [1246]  Catunnaṃ  kho  bhikkhave  iddhipādānaṃ bhāvitattā bahulīkatattā
tathāgato   evaṃmahiddhiko   evaṃmahānubhāvo   .   katamesaṃ   catunnaṃ  .
Idha    bhikkhave   tathāgato   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti  iti  me  chando  na  ca  atilīno  bhavissati  na  ca  atipaggahito
bhavissati   na  ca  ajjhattaṃ  saṅkhitto  bhavissati  na  ca  bahiddhā  vikkhitto
bhavissati   pacchāpure  saññī  ca  viharati  yathā  pure  tathā  pacchā  yathā
pacchā  tathā  pure  yathā  adho  tathā  uddhaṃ  yathā uddhaṃ tathā adho yathā
divā  tathā  rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena
sappabhāsaṃ   cittaṃ  bhāveti  .  viriyasamādhi  cittasamādhi  vīmaṃsāsamādhipadhāna-
saṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  iti  me  vīmaṃsā  na  ca  atilīnā
bhavissati   na   ca   atipaggahitā  bhavissati  .pe.  iti  vivaṭena  cetasā
apariyonaddhena   sappabhāsaṃ   cittaṃ   bhāveti   .   imesaṃ  kho  bhikkhave
catunnaṃ      iddhipādānaṃ      bhāvitattā     bahulīkatattā     tathāgato
Evaṃmahiddhiko evaṃmahānubhāvo.
     [1247]  Imesañca  pana  bhikkhave  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā    tathāgato    anekavihitaṃ   iddhividhaṃ   paccanubhoti   ekopi
hutvā bahudhā hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti.
     [1248]  Imesañca  pana  bhikkhave  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā    tathāgato    āsavānaṃ    khayā    anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti.
(chapi abhiññāyo vitthāretabbā).
                    Ayoguḷavaggo tatiyo.
                        Tassuddānaṃ
       maggo ayoguḷo bhikkhu              suddhakañca 1- dve phalā ānandā
       dve vuttā bhikkhūhi apare dve   moggallāno tathāgatoti.
                       ---------
@Footnote: 1 Ma. suddhikañcāpi dve phalā dve cānandā duve bhikkhū....
            Iddhipādasaṃyuttassa gaṅgādipeyyālo catuttho



             The Pali Tipitaka in Roman Character Volume 19 page 372-374. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1245&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1245&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1245&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1245&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1245              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :