ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1548]  Sāvatthīnidānaṃ  .  tena  kho  pana  samayena anāthapiṇḍiko
gahapati    ābādhiko   hoti   dukkhito   bāḷhagilāno   .   atha   kho
anāthapiṇḍiko   gahapati   aññataraṃ   purisaṃ   āmantesi  ehi  tvaṃ  ambho
purisa    yenāyasmā    sārīputto    tenupasaṅkama   upasaṅkamitvā   mama
vacanena   āyasmato   sārīputtassa   pāde  sirasā  vanda  anāthapiṇḍiko
bhante   gahapati   ābādhiko   dukkhito   bāḷhagilāno   so  āyasmato
sārīputtassa   pāde   sirasā   vandatīti  .  evañca  vadehi  sādhu  kira
bhante    āyasmā    sārīputto    yena    anāthapiṇḍikassa   gahapatissa
nivesanaṃ   tenupasaṅkamatu   anukampaṃ   upādāyāti  .  evaṃ  bhanteti  kho
@Footnote: 1 Ma. Yu. ca. 2 Ma. kimaṅgaṃ.
So    puriso    anāthapiṇḍikassa    gahapatissa   paṭissutvā   yenāyasmā
sārīputto     tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ
abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  so  puriso
āyasmantaṃ    sārīputtaṃ    etadavoca    anāthapiṇḍiko   bhante   gahapati
ābādhiko    dukkhito    bāḷhagilāno   so   āyasmato   sārīputtassa
pāde  sirasā  vandati  .  evañca  vadeti  sādhu  kira  bhante  āyasmā
sārīputto   yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ    upādāyāti   .   adhivāsesi   kho   āyasmā   sārīputto
tuṇhībhāvena.
     [1549]    Atha    kho    āyasmā    sārīputto   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   āyasmatā   ānandena   pacchāsamaṇena
yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā
paññatte  āsane  nisīdi  .  nisajja  kho āyasmā sārīputto anāthapiṇḍikaṃ
gahapatiṃ   etadavoca   kacci   te   gahapati  khamanīyaṃ  kacci  yāpanīyaṃ  kacci
dukkhā    vedanā    paṭikkamanti   no   abhikkamanti   .   paṭikkamosānaṃ
paññāyati   no   abhikkamoti   .   na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ
bāḷhā  me  dukkhā  vedanā  abhikkamanti  no  paṭikkamanti  abhikkamosānaṃ
paññāyati no paṭikkamoti.
     [1550]   Yathārūpena   kho   gahapati   buddhe   aveccappasādena
samannāgato   assutavā   puthujjano  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ
Duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   tathārūpo  te  buddhe  appasādo
natthi   .   atthi   ca  kho  te  gahapati  buddhe  aveccappasādo  itipi
so   bhagavā   .pe.   satthā  devamanussānaṃ  buddho  bhagavāti  .  tañca
pana   te  buddhe  aveccappasādaṃ  attani  samanupassato  ṭhānaso  vedanā
paṭippassambheyyuṃ 1-.
     [1551]   Yathārūpena   kho   gahapati   dhamme   aveccappasādena
samannāgato   assutavā   puthujjano  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   tathārūpo  te  dhamme  appasādo
natthi  .  atthi  ca  kho  te  gahapati  dhamme aveccappasādo svākkhāto
bhagavatā   dhammo   .pe.   paccattaṃ   veditabbo   viññūhīti   .   tañca
pana    te    dhamme   aveccappasādaṃ   attani   samanupassato   ṭhānaso
vedanā paṭippassambheyyuṃ.
     [1552]   Yathārūpena   kho   gahapati   saṅghe   aveccappasādena
samannāgato   assutavā   puthujjano  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   tathārūpo  te  saṅghe  appasādo
natthi  .  atthi  ca  kho  te  gahapati  saṅghe  aveccappasādo supaṭipanno
bhagavato   sāvakasaṅgho   .pe.   anuttaraṃ   puññakkhettaṃ   lokassāti .
Tañca   pana   te   saṅghe  aveccappasādaṃ  attani  samanupassato  ṭhānaso
vedanā paṭippassambheyyuṃ.
     [1553]  Yathārūpena  kho  gahapati  dussīlyena samannāgato assutavā
@Footnote: 1 Ma. paṭippassambheyya. evamuparipi.
Puthujjano   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati   tathārūpante   dussīlyaṃ  natthi  .  atthi  ca  kho  te  gahapati
ariyakantāni    sīlāni    akkhaṇḍāni    .pe.    samādhisaṃvattanikāni  .
Tāni   ca   pana  te  ariyakantāni  sīlāni  attani  samanupassato  ṭhānaso
vedanā paṭippassambheyyuṃ.
     [1554]   Yathārūpāya   kho   gahapati   micchādiṭṭhiyā  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ   upapajjati   tathārūpā   te   micchādiṭṭhi   natthi  .
Atthi   ca  kho  te  gahapati  sammādiṭṭhi  .  tañca  pana  te  sammādiṭṭhiṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1555]   Yathārūpena   kho  gahapati  micchāsaṅkappena  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpo   te   micchāsaṅkappo  natthi .
Atthi  ca  kho  te  gahapati  sammāsaṅkappo . Tañca pana te sammāsaṅkappaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1556]   Yathārūpāya   kho   gahapati   micchāvācāya  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpā   te   micchāvācā   natthi  .
Atthi  ca  kho  te  gahapati  sammāvācā  .  tañca  pana  te  sammāvācaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1557]   Yathārūpena   kho  gahapati  micchākammantena  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpo   te   micchākammanto  natthi .
Atthi  ca  kho  te  gahapati  sammākammanto . Tañca pana te sammākammantaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1558]   Yathārūpena   kho   gahapati  micchāājīvena  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpo   te   micchāājīvo   natthi .
Atthi  ca  kho  te  gahapati  sammāājīvo  .  tañca  pana te sammāājīvaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1559]   Yathārūpena   kho  gahapati  micchāvāyāmena  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpo   te   micchāvāyāmo  natthi .
Atthi  ca  kho  te  gahapati  sammāvāyāmo . Tañca pana te sammāvāyāmaṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1560]   Yathārūpāya   kho   gahapati   micchāsatiyā   samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpā   te  micchāsati  natthi  .  atthi
ca   kho   te  gahapati  sammāsati  .  tañca  pana  te  sammāsatiṃ  attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1561]   Yathārūpena   kho   gahapati  micchāsamādhinā  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpo   te   micchāsamādhi   natthi  .
Atthi  ca  kho  te  gahapati  sammāsamādhi  .  tañca  pana  te sammāsamādhiṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1562]   Yathārūpena   kho   gahapati   micchāñāñena  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati  tathārūpante  micchāñāṇaṃ  natthi  .  atthi  ca
kho   te   gahapati   sammāñāṇaṃ  .  tañca  pana  te  sammāñāṇaṃ  attani
samanupassato ṭhānaso vedanā paṭippassambheyyuṃ.
     [1563]   Yathārūpāya   kho   gahapati  micchāvimuttiyā  samannāgato
assutavā   puthujjano   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjati   tathārūpā   te   micchāvimutti   natthi  .
Atthi  ca  kho  te  gahapati  sammāvimutti  .  tañca  pana  te sammāvimuttiṃ
attani samanupassato ṭhānaso vedanā paṭippassambheyunti.
     [1564]   Atha   kho  anāthapiṇḍikassa  gahapatissa  ṭhānaso  vedanā
paṭippassambhiṃsu    .   atha   kho   anāthapiṇḍiko   gahapati   āyasmantañca
sārīputtaṃ   āyasmantañca   ānandaṃ   sakeneva   thālipākena  parivisi .
Atha    kho    anāthapiṇḍiko   gahapati   āyasmantaṃ   sārīputtaṃ   bhuttāviṃ
onītapattapāṇiṃ   aññataraṃ   nīcaṃ   āsanaṃ   gahetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   āyasmā   sārīputto
imāhi gāthāhi anumodi
     [1565] Yassa saddhā tathāgate      acalā supatiṭṭhitā
         sīlañca yassa kalyāṇaṃ            ariyakantaṃ pasaṃsitaṃ.
         Saṅghe pasādo yassatthi           ujubhūtañca dassanaṃ
         adaḷiddoti taṃ āhu                amoghantassa jīvitaṃ.
         Tasmā saddhañca sīlañca          pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī                 saraṃ buddhānasāsananti.
     [1566]   Atha   kho   āyasmā  sārīputto  anāthapiṇḍikaṃ  gahapatiṃ
imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
     [1567]  Atha  kho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ   bhagavā   etadavoca  handa  kutonu
tvaṃ  ānanda  āgacchasi  divādivassāti  .  āyasmatā  bhante sārīputtena
anāthapiṇḍiko   gahapati  iminā  ca  iminā  ca  ovādena  ovaditoti .
Paṇḍito    ānanda    sārīputto    mahāpañño    ānanda   sārīputto
yatra hi nāma cattāri sotāpattiyaṅgāni dasahākārehi vibhajissatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 478-484. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1548&items=20&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1548&items=20              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1548&items=20&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1548&items=20&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1548              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8060              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8060              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :