ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1737] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha  kho  āyasmā  ānando  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliyaṃ   1-   piṇḍāya  pāvisi  .  addasā  kho  āyasmā  ānando
sambahule   licchavikumārake   saṇṭhāgāre   upāsanaṃ   karonte   dūratova
sukhumena    tāḷacchiggaḷena    asanaṃ    atipātente   pokhānupokhaṃ   2-
avirādhitaṃ   .   disvānassa   etadahosi  sikkhitā  vatime  licchavikumārakā
susikkhitā   vatime   licchavikumārakā   yatra   hi  nāma  dūratova  sukhumena
tāḷacchiggaḷena asanaṃ atipātessanti pokhānupokhaṃ avirādhitanti.
     [1738]  Atha  kho  āyasmā  ānando  vesāliyaṃ piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    vesāliyaṃ    piṇḍāya
@Footnote: 1 Ma. Yu. vesāliṃ. evamuparipi. 2 Sī. Ma. Yu. poṅkhānupoṅkhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page566.

Pāvisiṃ . addasaṃ khvāhaṃ bhante sambahule licchavikumārake saṇṭhāgāre upāsanaṃ karonte dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātente pokhānupokhaṃ avirādhitaṃ . disvāna me etadahosi sikkhitā vatime licchavikumārakā susikkhitā vatime licchavikumārakā yatra hi nāma dūratova sukhumena tāḷacchiggaḷena asanaṃ atipātessanti pokhānupokhaṃ avirādhitanti. {1738.1} Taṃ kiṃ maññasi ānanda katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā . yo dūratova sukhumena tāḷacchiggaḷena asanaṃ atipāteyya pokhānupokhaṃ avirādhitaṃ yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti . etadeva bhante dukkaratarañceva durabhisambhavatarañca yo vā sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti . atha kho te 1- ānanda duppaṭivijjhataraṃ paṭivijjhanti ye idaṃ dukkhanti yathābhūtaṃ paṭivijjhanti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ paṭivijjhanti . tasmā tihānanda idaṃ dukkhanti yogo karaṇīyo .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 565-566. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1737&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=1737&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1737&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1737&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1737              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8375              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :