![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
![]() |
![]() |
[725] Kathañca sārīputta vimuttacitto hoti . idha sārīputta bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . tassa dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi . evaṃ kho sārīputta vimuttacitto hoti . vimuttacittattā khvāhaṃ sārīputta mahāpurisoti vadāmi avimuttacittattā no mahāpurisoti vadāmīti.The Pali Tipitaka in Roman Character Volume 19 page 211. http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=725&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=725&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=725&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=725&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=725 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com