[966] Sāvatthīnidānaṃ . atha kho uṇṇābho brāhmaṇo yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno
kho uṇṇābho brāhmaṇo bhagavantaṃ etadavoca
[967] Pañcimāni bho gotama indriyāni nānāvisayāni
nānāgocarāni na aññamaññassa gocaravisayaṃ paccanubhonti .
Katamāni pañca . cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ . imesaṃ nu kho bho gotama pañcannaṃ indriyānaṃ
nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ
paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca nesaṃ gocaravisayaṃ paccanubhotīti.
[968] Pañcimāni brāhmaṇa indriyāni nānāvisayāni
nānāgocarāni na aññamaññassa gocaravisayaṃ paccanubhonti . katamāni
pañca . cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ.
Imesaṃ kho brāhmaṇa pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ
@Footnote: 1 Sī. sopi maccuparāyano.
Na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ
mano ca 1- nesaṃ gocaravisayaṃ paccanubhotīti.
[969] Manassa pana bho gotama kiṃ paṭisaraṇanti . manassa
kho brāhmaṇa sati paṭisaraṇanti.
[970] Satiyā pana bho gotama kiṃ paṭisaraṇanti. Satiyā pana 2-
kho brāhmaṇa vimutti paṭisaraṇanti.
[971] Vimuttiyā pana bho gotama kiṃ paṭisaraṇanti . vimuttiyā
kho brāhmaṇa nibbānaṃ paṭisaraṇanti . nibbānassa pana bho
gotama kiṃ paṭisaraṇanti . accasarā brāhmaṇa pañhaṃ nāsakkhi
pañhassa pariyantaṃ gahetuṃ . nibbānogadhaṃ hi brāhmaṇa brahmacariyaṃ
vussati nibbānaparāyanaṃ nibbānapariyosānanti.
[972] Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi.
[973] Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe
bhikkhū āmantesi
[974] Seyyathāpi bhikkhave kūṭāgāraṃ 3- vā kūṭāgārasālā vā
uttarāya 4- vā pācīnāya 5- vā vātapānā suriye uggacchante
vātapānena rasmiyo pavisitvā kāya patiṭṭhitāti . pacchimāyaṃ bhante
bhittiyanti . evameva kho bhikkhave uṇṇābhassa brāhmaṇassa tathāgate
@Footnote: 1 Po. Ma. va . 2 Po. panasaddo natthi.
@3 Ma. Yu. kūṭāgāre vā kūṭāgārasālāyaṃ vā.
@4 Ma. Yu. ayaṃ pāṭho natthi . 5 Ma. Yu. pācīnavātapānā.
Saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena
vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci
vā lokasmiṃ . imamhi ce bhikkhave samaye uṇṇābho brāhmaṇo
kālaṃ kareyya natthi taṃ 1- saññojanaṃ yena saññojanena saññutto
uṇṇābho brāhmaṇo puna imaṃ lokaṃ āgaccheyyāti.
The Pali Tipitaka in Roman Character Volume 19 page 288-290.
http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=966&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=19&item=966&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=966&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=966&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=966
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7018
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7018
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com