ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [197]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   1-   hīnena   hīnaṃ   vadeti   caṇḍālaṃ   veṇaṃ  nesādaṃ
rathakāraṃ    pukkusaṃ    caṇḍālosi    veṇosi    nesādosi    rathakārosi
pukkusosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [198]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti  khattiyaṃ  brāhmaṇaṃ  caṇḍālosi
veṇosi     nesādosi    rathakārosi    pukkusosīti    bhaṇati    āpatti
vācāya vācāya pācittiyassa.
     [199]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena   hīnaṃ   vadeti   caṇḍālaṃ   veṇaṃ   nesādaṃ
rathakāraṃ   pukkusaṃ   khattiyosi   brāhmaṇosīti   bhaṇati   āpatti   vācāya
vācāya pācittiyassa.
     [200]    Upasampanno    upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo    ukkaṭṭhena    ukkaṭṭhaṃ    vadeti    khattiyaṃ   brāhmaṇaṃ
khattiyosi     brāhmaṇosīti     bhaṇati    āpatti    vācāya    vācāya
pācittiyassa.
@Footnote: 1 Yu. maṅkuṃ kattukāmo. evamuparipi.

--------------------------------------------------------------------------------------------- page168.

[201] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [202] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ avakaṇṇakosi javakaṇṇakosi dhaniṭṭhakosi saviṭṭhakosi kulavaḍḍhakosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [203] Upasampanno upasamapannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ buddharakkhitosi dhammarakkhitosi saṅgharakkhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [204] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti buddharakkhitaṃ dhammarakkhitaṃ saṅgharakkhitaṃ buddharakkhitosi dhammarakkhitosi saṅgharakkhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [205] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti kosiyaṃ bhāradvājaṃ kosiyosi bhāradvājosīti bhaṇati āpatti vācāya vācāya pācittiyassa.

--------------------------------------------------------------------------------------------- page169.

[206] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti gotamaṃ moggallānaṃ kaccāyanaṃ vāseṭṭhaṃ 1- kosiyosi bhāradvājosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [207] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti kosiyaṃ bhāradvājaṃ gotamosi moggallānosi kaccāyanosi vāseṭṭhosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [208] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti gotamaṃ moggallānaṃ kaccāyanaṃ vāseṭṭhaṃ gotamosi moggallānosi kaccāyanosi vāseṭṭhosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [209] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti koṭṭhakaṃ pupphachaḍḍakaṃ koṭṭhakosi pupphachaḍḍakosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [210] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti kasakaṃ vāṇijaṃ gorakkhaṃ koṭṭhakosi pupphachaḍḍakosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [211] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo @Footnote: 1 Ma. kaccānaṃ vāsiṭṭhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page170.

Maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti koṭṭhakaṃ pupphachaḍḍakaṃ kasakosi vāṇijosi gorakkhosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [212] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti kasakaṃ vāṇijaṃ gorakkhaṃ kasakosi vāṇijosi gorakkhosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [213] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ naḷakārosi kumbhakārosi pesakārosi cammakārosi nahāpitosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [214] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti muddhikaṃ 1- gaṇakaṃ lekhakaṃ naḷakārosi kumbhakārosi pesakārosi cammakārosi nahāpitosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [215] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ muddhikosi gaṇakosi lekhakosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [216] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo @Footnote: 1 Ma. muddikaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page171.

Maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti muddhikaṃ gaṇakaṃ lekhakaṃ muddhikosi gaṇakosi lekhakosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [217] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ kuṭṭhikosi gaṇḍikosi kilāsikosi sosikosi apamārikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [218] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti madhumehikaṃ kuṭṭhikosi gaṇḍikosi kilāsikosi sosikosi apamārikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [219] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ madhumehikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [220] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti madhumehikaṃ madhumehikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [221] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ

--------------------------------------------------------------------------------------------- page172.

Accodātaṃ atidīghosi atirassosi atikaṇhosi accodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [222] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ atidīghosi atirassosi atikaṇhosi accodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [223] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ nātidīghosi nātirassosi nātikaṇhosi nāccodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [224] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ nātidīghosi nātirassosi nātikaṇhosi nāccodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [225] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [226] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti vītarāgaṃ vītadosaṃ vītamohaṃ

--------------------------------------------------------------------------------------------- page173.

Rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [227] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ vītarāgosi vītadososi vītamohosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [228] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti vītarāgaṃ vītadosaṃ vītamohaṃ vītarāgosi vītadososi vītamohosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [229] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti pārājikaṃ ajjhāpannaṃ saṅghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ pārājikaṃ ajjhāpannosi saṅghādisesaṃ ajjhāpannosi thullaccayaṃ ajjhāpannosi pācittiyaṃ ajjhāpannosi pāṭidesanīyaṃ ajjhāpannosi dukkaṭaṃ ajjhāpannosi dubbhāsitaṃ ajjhāpannosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [230] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti sotāpannaṃ pārājikaṃ

--------------------------------------------------------------------------------------------- page174.

Ajjhāpannosi .pe. dubbhāsitaṃ ajjhāpannosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [231] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti pārājikaṃ ajjhāpannaṃ .pe. Dubbhāsitaṃ ajjhāpannaṃ sotāpannosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [232] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti sotāpannaṃ sotāpannosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [233] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa. [234] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ oṭṭhosi meṇḍosi goṇosi gadrabhosi tiracchānagatosi nerayikosi natthi tuyhaṃ sugati duggatiyeva tuyhaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa. [235] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo

--------------------------------------------------------------------------------------------- page175.

Maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ paṇḍitosi byattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa. [236] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti paṇḍitaṃ byattaṃ medhādhiṃ bahussutaṃ dhammakathikaṃ paṇḍitosi byattosi medhāvīsi bahussutosi dhammakathikosi natthi tuyhaṃ duggati sugatiyeva tuyhaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya pācittiyassa. [237] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti santi idhekacce caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati āpatti vācāya vācāya dukkaṭassa. [238] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti santi idhekacce khattiyā brāhmaṇāti bhaṇati āpatti vācāya vācāya dukkaṭassa. [239] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti santi idhekacce avakaṇṇakā javakaṇṇakā dhaniṭṭhakā saviṭṭhakā kulavaḍḍhakāti bhaṇati āpatti vācāya vācāya dukkaṭassa .pe. santi idhekacce buddharakkhitā

--------------------------------------------------------------------------------------------- page176.

Dhammarakkhitā saṅgharakkhitāti bhaṇati āpatti vācāya vācāya dukkaṭassa .pe. santi idhekacce kosiyā bhāradvājāti bhaṇati .pe. santi idhekacce gotamā moggallānā kaccāyanā vāseṭṭhāti bhaṇati .pe. santi idhekacce koṭṭhakā pupphachaḍḍakāti bhaṇati .pe. Santi idhekacce kasakā vāṇijā gorakkhāti bhaṇati .pe. santi idhekacce naḷakārā kumbhakārā pesakārā cammakārā nahāpitāti .pe. santi idhekacce muddhikā gaṇakā lekhakāti bhaṇati .pe. Santi idhekacce kuṭṭhikā gaṇḍikā kilāsikā sosikā apamārikāti bhaṇati .pe. santi idhekacce madhumehikāti bhaṇati .pe. santi idhekacce atidīghā atirassā atikaṇhā accodātāti bhaṇati .pe. Santi idhekacce nātidīghā nātirassā nātikaṇhā nāccodātāti bhaṇati .pe. santi idhekacce rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitāti bhaṇati .pe. santi idhekacce vītarāgā vītadosā vītamohāti bhaṇati .pe. santi idhekacce pārājikaṃ ajjhāpannā .pe. dubbhāsitaṃ ajjhāpannāti bhaṇati .pe. santi idhekacce sotāpannāti bhaṇati .pe. santi idhekacce oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nerayikā natthi tesaṃ sugati duggatiyeva tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa. [240] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo

--------------------------------------------------------------------------------------------- page177.

Maṅkukattukāmo evaṃ vadeti santi idhekacce paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa. [241] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti ye nūna caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati āpatti vācāya vācāya dukkaṭassa .pe. Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti ye nūna paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi tesaṃ duggati sugatiyeva tesaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa. [242] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti na mayaṃ caṇḍālā veṇā nesādā rathakārā pukkusāti bhaṇati .pe. na mayaṃ paṇḍitā byattā medhāvino bahussutā dhammakathikā natthi amhākaṃ duggati sugatiyeva amhākaṃ pāṭikaṅkhāti bhaṇati āpatti vācāya vācāya dukkaṭassa.


             The Pali Tipitaka in Roman Character Volume 2 page 167-177. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=197&items=46&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=197&items=46&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=197&items=46&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=197&items=46&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=197              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :