ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [62]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso  pajāpatiṃ  etadavoca  ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti .
Assosi   kho   aññataro  piṇḍacāriko  bhikkhu  tassa  purisassa  imaṃ  vācaṃ
bhāsamānassa   .   athakho  so  bhikkhu  yenāyasmā  upanando  sakyaputto
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     upanandaṃ     sakyaputtaṃ
etadavoca   mahāpuññosi   tvaṃ   āvuso   upananda   amukasmiṃ  okāse
aññataro    puriso    pajāpatiṃ   etadavoca   ayyaṃ   upanandaṃ   cīvarena
acchādessāmīti. Atthāvuso maṃ so upaṭṭhākoti.
     {62.1}   Athakho   āyasmā   upanando   sakyaputto  yena  so
puriso   tenupasaṅkami   upasaṅkamitvā   taṃ   purisaṃ  etadavoca  saccaṃ  kira
maṃ  tvaṃ  āvuso  cīvarena  acchādetukāmosīti  .  api  mayya  1-  evaṃ
hoti   ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti  .  sace  kho  maṃ  tvaṃ
āvuso   cīvarena   acchādetukāmosi   evarūpena   cīvarena  acchādehi
kyāhaṃ 2- tena acchannopi karissāmi yāhaṃ 3- na paribhuñjissāmīti.
     {62.2}  Athakho  so  puriso ujjhāyati khīyati vipāceti mahicchā ime
samaṇā  sakyaputtiyā  asantuṭṭhā  nayime  sukarā  cīvarena  acchādetuṃ  kathaṃ
@Footnote: 1 Ma. Yu. meyya. me ayyaiti dvīsupi vikappesu padacchedo.
@3 yaṃ ahanti padacchedo.

--------------------------------------------------------------------------------------------- page45.

Hi nāma ayyo upanando mayā pubbe appavārito [1]- upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjasīti . saccaṃ bhagavāti . Ñātako te upananda aññātakoti . aññātako bhagavāti . Aññātako moghapurisa aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {62.3} bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpanaṃ 2- upakkhaṭaṃ hoti @Footnote: 1 Ma. maṃ . 2 Ma. cīvaracetāpannaṃ. cīvaraṃ cetāpenti parivattenti etena @cīvaramūlenāti cīvaracetāpannaṃ. yadādinā suttena nāgamoti ganthiyaṃ vuttaṃ. tasmā @yebhuyyena cīvaracetāpannanti paṭhanti. taṃ pamāṇaṃ na hoti dvebhāvassa kāraṇābhāvato.

--------------------------------------------------------------------------------------------- page46.

Iminā cīvaracetāpanena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmīti . tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya sādhu vata maṃ āyasmā iminā cīvaracetāpanena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehīti kalyāṇakamyataṃ upādāya nissaggiyaṃ pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 44-46. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=62&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=62&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=62&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=62&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :