ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [627]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  sattarasavaggiyā
bhikkhū   asannihitaparikkhārā  honti  .  chabbaggiyā  bhikkhū  sattarasavaggiyānaṃ
bhikkhūnaṃ   pattaṃpi  cīvaraṃpi  apanidhenti  .  sattarasavaggiyā  bhikkhū  chabbaggiye
bhikkhū   etadavocuṃ   dethāvuso  amhākaṃ  pattaṃpi  cīvaraṃpīti  .  chabbaggiyā
bhikkhū  hasanti  .  te  rodanti  .  bhikkhū  evamāhaṃsu kissa tumhe āvuso
rodathāti   .  ime  āvuso  chabbaggiyā  bhikkhū  amhākaṃ  pattaṃpi  cīvaraṃpi
apanidhentīti.
     {627.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi
apanidhessantīti   .pe.   saccaṃ   kira   tumhe   bhikkhave  bhikkhūnaṃ  pattaṃpi
cīvaraṃpi   apanidhethāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ
hi   nāma  tumhe  moghapurisā  bhikkhūnaṃ  pattaṃpi  cīvaraṃpi  apanidhessatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {627.2}  yo  pana  bhikkhu  bhikkhussa  pattaṃ vā cīvaraṃ vā nisīdanaṃ vā
sūcigharaṃ  vā  kāyabandhanaṃ  vā  apanidheyya  vā  apanidhāpeyya vā antamaso
hassāpekkhopi 1- pācittiyanti.
@Footnote: 1 Ma. hasāpekkhopi. Yu. hāsāpekkhopi. evamuparipi.
     [628]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe  adhippeto  bhikkhūti  .  bhikkhussāti  aññassa  bhikkhussa .
Patto   nāma   dve  pattā  ayopatto  mattikāpatto  .  cīvaraṃ  nāma
channaṃ   cīvarānaṃ   aññataraṃ   cīvaraṃ   vikappanupagaṃ  pacchimaṃ  .  nisīdanaṃ  nāma
sadasaṃ  vuccati  .  sūcigharaṃ  nāma  sasūcikaṃ  vā asūcikaṃ vā. Kāyabandhanaṃ nāma
dve   kāyabandhanāni   paṭṭikaṃ   1-   sūkarantakaṃ   .  apanidheyyāti  sayaṃ
apanidheti     āpatti    pācittiyassa    .    apanidhāpeyyāti    aññaṃ
āṇāpeti    āpatti    pācittiyassa    .    sakiṃ   āṇatto   bahukaṃpi
apanidheti    āpatti    pācittiyassa    .   antamaso   hassāpekkhopīti
kīḷādhippāyo.
     [629]   Upasampanne   upasampannasaññī   pattaṃ   vā   cīvaraṃ  vā
nisīdanaṃ  vā  sūcigharaṃ  vā  kāyabandhanaṃ  vā  apanidheti  vā apanidhāpeti vā
antamaso    hassāpekkhopi    āpatti   pācittiyassa   .   upasampanne
vematiko   pattaṃ   vā  cīvaraṃ  vā  nisīdanaṃ  vā  sūcigharaṃ  vā  kāyabandhanaṃ
vā    apanidheti   vā   apanidhāpeti   vā   antamaso   hassāpekkhopi
āpatti    pācittiyassa    .    upasampanne    anupasampannasaññī   pattaṃ
vā   cīvaraṃ   vā   nisīdanaṃ  vā  sūcigharaṃ  vā  kāyabandhanaṃ  vā  apanidheti
vā  apanidhāpeti  vā  antamaso  hassāpekkhopi  āpatti  pācittiyassa.
Aññaṃ    parikkhāraṃ    apanidheti    vā   apanidhāpeti   vā    antamaso
hassāpekkhopi   āpatti   dukkaṭassa   .   anupasampannassa   pattaṃ   vā
@Footnote: 1 Ma. paṭṭikā.
Cīvaraṃ   vā   aññaṃ   vā   parikkhāraṃ   apanidheti  vā  apanidhāpeti  vā
antamaso    hassāpekkhopi    āpatti    dukkaṭassa   .   anupasampanne
upasampannasaññī    āpatti    dukkaṭassa    .   anupasampanne   vematiko
āpatti    dukkaṭassa    .    anupasampanne   anupasampannasaññī   āpatti
dukkaṭassa.
     [630]   Anāpatti   na   hassādhippāyo   dunnikkhittaṃ  paṭisāmeti
dhammiṃ     kathaṃ     katvā     dassāmīti     paṭisāmeti     ummattakassa
ādikammikassāti.
                   Dasamasikkhāpadaṃ niṭṭhitaṃ.
                   Surāpānavaggo chaṭṭho.
                          ---------
                        Tassuddānaṃ
       surā aṅguli hāso ca 1-     anādariyañca bhiṃsanā 2-
       joti nhānadubbaṇṇaṃ       sāmaṃ apanidhena cāti.
                         ---------
@Footnote: 1 toyañca. itipi pāṭho .  2 Ma. bhiṃsanaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 409-411. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=627&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=627&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=627&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=627&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=627              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9641              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :