ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [658]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
kosalesu    janapadesu   sāvatthiṃ   gacchanto   aññatarena   gāmadvārena
atikkamati   .   aññatarā   itthī   sāmikena   saha   bhaṇḍitvā  gāmato
nikkhamitvā   taṃ   bhikkhuṃ   passitvā   etadavoca   kahaṃ   bhante   ayyo
gamissatīti   .   sāvatthiṃ   kho  ahaṃ  bhagini  gamissāmīti  .  ahaṃ  ayyena
saddhiṃ   gamissāmīti   .   eyyāsi   bhaginīti  .  athakho  tassā  itthiyā
sāmiko   gāmato   nikkhamitvā   manusse   pucchi  apayyā  evarūpaṃ  1-
itthiṃ passeyyāthāti. Esayya 2- pabbajitena saha gacchatīti.
     {658.1}   Athakho  so  puriso  anubandhitvā  taṃ  bhikkhuṃ  gahetvā
ākoṭetvā   muñci   .   athakho   so   bhikkhu   aññatarasmiṃ  rukkhamūle
padhūpento  nisīdi  .  athakho  sā  itthī  taṃ  purisaṃ  etadavoca nāyya so
bhikkhu   maṃ   nippādesi   apica   ahameva  tena  bhikkhunā  saddhiṃ  gacchāmi
akārako  so  bhikkhu  gaccha  naṃ  khamāpehīti  .  athakho so puriso taṃ bhikkhuṃ
khamāpesi   .   athakho   so  bhikkhu  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ
ārocesi  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti khīyanti
vipācenti    kathaṃ    hi   nāma   bhikkhu   mātugāmena   saddhiṃ   saṃvidhāya
ekaddhānamaggaṃ    paṭipajjissatīti    .pe.    saccaṃ    kira   tvaṃ   bhikkhu
@Footnote: 1 Ma. apāyyo evarūpiṃ .  2 Ma. esāyyo. evamīdisesu padesu.
Mātugāmena   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjasīti   .   saccaṃ
bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tvaṃ  moghapurisa
mātugāmena    saddhiṃ    saṃvidhāya    ekaddhānamaggaṃ   paṭipajjissasi   netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {658.2}  yo  pana  bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjeyya antamaso gāmantarampi pācittiyanti.
     [659]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .  mātugāmo  nāma  manussitthī  na  yakkhī
na    petī    na    tiracchānagatā    viññū   paṭibalā   subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ    ājānituṃ   .   saddhinti   ekato   .   saṃvidhāyāti
gacchāma   bhagini   gacchāma   ayya   gacchāma  ayya  gacchāma  bhagini  ajja
vā  hiyyo  vā  pare  vā  gacchāmāti  saṃvidahati  āpatti  dukkaṭassa .
Antamaso     gāmantarampīti     kukkuṭasampāte     gāme    gāmantare
gāmantare   āpatti   pācittiyassa   .  agāmake  araññe  aḍḍhayojane
aḍḍhayojane āpatti pācittiyassa.
     [660]    Mātugāme    mātugāmasaññī   saṃvidhāya   ekaddhānamaggaṃ
paṭipajjati     antamaso    gāmantarampi    āpatti    pācittiyassa   .
Mātugāme   vematiko   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjati   antamaso
gāmantarampi    āpatti   pācittiyassa   .   mātugāme   amātugāmasaññī
Saṃvidhāya   ekaddhānamaggaṃ   paṭipajjati   antamaso   gāmantarampi   āpatti
pācittiyassa   .   bhikkhu   saṃvidahati   mātugāmo   na   saṃvidahati  āpatti
dukkaṭassa   .  yakkhiyā  vā  petiyā  vā  paṇḍakena  vā  tiracchānagata-
manussaviggahitthiyā    vā   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjati
antamaso     gāmantarampi    āpatti    dukkaṭassa    .    amātugāme
mātugāmasaññī    āpatti    dukkaṭassa    .    amātugāme    vematiko
āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti.
     [661]   Anāpatti   asaṃvidahitvā   gacchati   mātugāmo   saṃvidahati
bhikkhu    na    saṃvidahati   visaṅketena   gacchati   āpadāsu   ummattakassa
ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 428-430. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=658&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=658&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=658&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=658&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=658              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9778              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9778              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :