ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                     Ekādasamasikkhāpadaṃ
     [723]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā  dabbo mallaputto
saṅghassa   senāsanañca   paññāpeti   bhattāni   ca   uddisati   .   so
cāyasmā   dubbalacīvaro   hoti   .   tena  kho  pana  samayena  saṅghassa
ekaṃ   cīvaraṃ   uppannaṃ   hoti  .  athakho  saṅgho  taṃ  cīvaraṃ  āyasmato
dabbassa    mallaputtassa    adāsi   .   chabbaggiyā   bhikkhū   ujjhāyanti
khīyanti   vipācenti   yathāsanthutaṃ   bhikkhū  saṅghikaṃ  lābhaṃ  pariṇāmentīti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   samaggena  saṅghena  cīvaraṃ  datvā
pacchā   khīyanadhammaṃ   āpajjissantīti   .pe.  saccaṃ  kira  tumhe  bhikkhave
samaggena   saṅghena   cīvaraṃ   datvā   pacchā  khīyanadhammaṃ  āpajjathāti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
samaggena   saṅghena   cīvaraṃ  datvā  pacchā  khīyanadhammaṃ  āpajjissatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {723.1}  yo  pana  bhikkhu  samaggena  saṅghena  cīvaraṃ datvā pacchā
khīyanadhammaṃ   āpajjeyya   yathāsanthutaṃ   bhikkhū  saṅghikaṃ  lābhaṃ  pariṇāmentīti
pācittiyanti.
     [724]  Yo  panāti  yo  yādiso  .pe. Bhikkhū .pe. Ayaṃ  imasmiṃ
atthe   adhippeto   bhikkhūti   .  samaggo  nāma  saṅgho  samānasaṃvāsako
samānasīmāyaṃ   ṭhito   .   cīvaraṃ   nāma   channaṃ  cīvarānaṃ  aññataraṃ  cīvaraṃ
vikappanupagaṃ   pacchimaṃ   .   datvāti   sayaṃ   datvā  .  yathāsanthutaṃ  nāma
yathāmittatā     yathāsandiṭṭhatā     yathāsambhattatā    yathāsamānupajjhāya-
katā   yathāsamānācariyakatā   .   saṅghikaṃ   nāma  saṅghassa  dinnaṃ  hoti
pariccattaṃ     .    lābho    nāma    cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā       antamaso       cuṇṇapiṇḍopi       dantakaṭṭhaṃpi
dasikasuttaṃpi    .    pacchā    khīyanadhammaṃ   āpajjeyyāti   upasampannassa
saṅghena    sammatassa   senāsanapaññāpakassa   vā   bhattuddesakassa   vā
yāgubhājakassa   vā   phalabhājakassa   vā  khajjabhājakassa  vā  appamattaka-
vissajjakassa vā cīvaraṃ dinne khīyati āpatti pācittiyassa.
     [725]   Dhammakamme   dhammakammasaññī  cīvaraṃ  dinne  khīyati  āpatti
pācittiyassa   .   dhammakamme   vematiko   cīvaraṃ  dinne  khīyati  āpatti
pācittiyassa    .   dhammakamme   adhammakammasaññī   cīvaraṃ   dinne   khīyati
āpatti   pācittiyassa   .   aññaṃ   parikkhāraṃ   dinne   khīyati  āpatti
dukkaṭassa   .   upasampannassa   saṅghena  asammatassa  senāsanapaññāpakassa
vā    bhattuddesakassa    vā   yāgubhājakassa   vā   phalabhājakassa   vā
khajjabhājakassa   vā   appamattakavissajjakassa   vā  cīvaraṃ  vā  aññaṃ  vā
parikkhāraṃ    dinne    khīyati   āpatti   dukkaṭassa   .   anupasampannassa
Saṅghena   sammatassa   vā   asammatassa   vā   senāsanapaññāpakassa  vā
bhattudesakassa   vā   yāgubhājakassa  vā  phalabhājakassa  vā  khajjabhājakassa
va   appamattakavissajjakassa   vā   cīvaraṃ   vā   aññaṃ   vā   parikkhāraṃ
dinne    khīyati   āpatti   dukkaṭassa   .   adhammakamme   dhammakammasaññī
āpatti   dukkaṭassa   .   adhammakamme  vematiko  āpatti  dukkaṭassa .
Adhammakamme adhammakammasaññī āpatti dukkaṭassa.
     [726]  Anāpatti  pakatiyā  chandā  dosā  mohā  bhayā  karontaṃ
kvattho    tassa    dinnena    laddhāpi    vinipātessati    na   sammā
upanessatīti khīyati ummattakassa ādikammikassāti.
                 Ekādasamasikkhāpadaṃ niṭṭhitaṃ.
                          -----------



             The Pali Tipitaka in Roman Character Volume 2 page 475-477. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=723&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=723&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=723&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=723&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=723              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10117              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10117              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :