ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [723]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  āyasmā  dabbo mallaputto
saṅghassa   senāsanañca   paññāpeti   bhattāni   ca   uddisati   .   so
cāyasmā   dubbalacīvaro   hoti   .   tena  kho  pana  samayena  saṅghassa
ekaṃ   cīvaraṃ   uppannaṃ   hoti  .  athakho  saṅgho  taṃ  cīvaraṃ  āyasmato
dabbassa    mallaputtassa    adāsi   .   chabbaggiyā   bhikkhū   ujjhāyanti
khīyanti   vipācenti   yathāsanthutaṃ   bhikkhū  saṅghikaṃ  lābhaṃ  pariṇāmentīti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā   bhikkhū   samaggena  saṅghena  cīvaraṃ  datvā
pacchā   khīyanadhammaṃ   āpajjissantīti   .pe.  saccaṃ  kira  tumhe  bhikkhave
samaggena   saṅghena   cīvaraṃ   datvā   pacchā  khīyanadhammaṃ  āpajjathāti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tumhe moghapurisā
samaggena   saṅghena   cīvaraṃ  datvā  pacchā  khīyanadhammaṃ  āpajjissatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {723.1}  yo  pana  bhikkhu  samaggena  saṅghena  cīvaraṃ datvā pacchā
khīyanadhammaṃ   āpajjeyya   yathāsanthutaṃ   bhikkhū  saṅghikaṃ  lābhaṃ  pariṇāmentīti
pācittiyanti.

--------------------------------------------------------------------------------------------- page476.

[724] Yo panāti yo yādiso .pe. Bhikkhū .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . datvāti sayaṃ datvā . yathāsanthutaṃ nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāya- katā yathāsamānācariyakatā . saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccattaṃ . lābho nāma cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā antamaso cuṇṇapiṇḍopi dantakaṭṭhaṃpi dasikasuttaṃpi . pacchā khīyanadhammaṃ āpajjeyyāti upasampannassa saṅghena sammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattaka- vissajjakassa vā cīvaraṃ dinne khīyati āpatti pācittiyassa. [725] Dhammakamme dhammakammasaññī cīvaraṃ dinne khīyati āpatti pācittiyassa . dhammakamme vematiko cīvaraṃ dinne khīyati āpatti pācittiyassa . dhammakamme adhammakammasaññī cīvaraṃ dinne khīyati āpatti pācittiyassa . aññaṃ parikkhāraṃ dinne khīyati āpatti dukkaṭassa . upasampannassa saṅghena asammatassa senāsanapaññāpakassa vā bhattuddesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa vā appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khīyati āpatti dukkaṭassa . anupasampannassa

--------------------------------------------------------------------------------------------- page477.

Saṅghena sammatassa vā asammatassa vā senāsanapaññāpakassa vā bhattudesakassa vā yāgubhājakassa vā phalabhājakassa vā khajjabhājakassa va appamattakavissajjakassa vā cīvaraṃ vā aññaṃ vā parikkhāraṃ dinne khīyati āpatti dukkaṭassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . Adhammakamme adhammakammasaññī āpatti dukkaṭassa. [726] Anāpatti pakatiyā chandā dosā mohā bhayā karontaṃ kvattho tassa dinnena laddhāpi vinipātessati na sammā upanessatīti khīyati ummattakassa ādikammikassāti. Ekādasamasikkhāpadaṃ niṭṭhitaṃ. -----------

--------------------------------------------------------------------------------------------- page478.

Dvādasamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 475-478. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=723&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=723&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=723&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=723&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=723              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10117              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10117              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :