ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page514.

Pāṭidesanīyakaṇḍaṃ ime kho panāyasmanto cattāro pāṭidesanīyā dhammā uddesaṃ āgacchanti. Paṭhamasikkhāpadaṃ [781] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ paṭiggaṇhāti . suṭṭhu bhaginīti sabbe va aggahesi . sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ chinnabhattā ahosi . athakho sā bhikkhunī dutiyampi divasaṃ .pe. Tatiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle taṃ bhikkhuṃ passitvā etadavoca handayya bhikkhaṃ paṭiggaṇhāti . Suṭṭhu bhaginīti sabbe va aggahesi . sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ chinnabhattā ahosi . athakho sā bhikkhunī catutthe divase rathiyāya pavedhantī 1- gacchati . seṭṭhī gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhuniṃ etadavoca apehayyeti . sā okkamantī tattheva paripati . seṭṭhī gahapati taṃ bhikkhuniṃ khamāpesi khamāhayye mayāsi pātitāti . nāhaṃ gahapati tayā pātitā apica ahameva dubbalāti . kissa pana tvaṃ ayye dubbalāti . athakho @Footnote: 1 Ma. rathikāya pavedhentī.

--------------------------------------------------------------------------------------------- page515.

Sā bhikkhunī seṭṭhissa gahapatissa etamatthaṃ ārocesi . seṭṭhī gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā bhikkhuniyā hatthato āmisaṃ paṭiggahessanti kicchalābho mātugāmoti. {781.1} Assosuṃ kho bhikkhū seṭṭhissa gahapatissa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahessatīti .pe. saccaṃ kira tvaṃ bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahesīti . saccaṃ bhagavāti . Ñātikā te bhikkhu aññātikāti . aññātikā bhagavāti . Aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā kathaṃ hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {781.2} yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. [782] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito

--------------------------------------------------------------------------------------------- page516.

Vā pitito vā yāva sattamā pitāmahayugā asambaddhā . bhikkhunī nāma ubhatosaṅghe upasampannā . antaragharaṃ nāma rathiyā 1- byūhaṃ siṅghāṭakaṃ gharaṃ . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . Khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. {782.1} Aññātikāya aññātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa . aññātikāya vematiko antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa . aññātikāya ñātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā āpatti pāṭidesanīyassa. {782.2} Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . ekato upasampannāya hatthato khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa . @Footnote: 1 Ma. rathikā.

--------------------------------------------------------------------------------------------- page517.

Ñātikāya ñātikasaññī anāpatti. [783] Anāpatti ñātikāya dāpeti na deti upanikkhipitvā deti antarārāme bhikkhunūpassaye titthiyaseyyāya paṭikkamane gāmato nīharitvā deti yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjāti deti sikkhamānāya sāmaṇeriyā ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 514-517. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=781&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=781&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=781&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=781&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=781              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10284              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :