ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                        Sekhiyakaṇḍaṃ
      ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
                      Parimaṇḍalavaggo
                     chabbīsati sāruppā
     [800]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū    puratopi   pacchatopi   olambentā   nivāsenti   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
puratopi    pacchatopi    olambentā   nivāsessanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
puratopi   pacchatopi  olambentā  nivāsessantīti  .  athakho  te  bhikkhū
bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhusaṅghaṃ   sannipātāpetvā
chabbaggiye   bhikkhū   paṭipucchi   saccaṃ   kira   tumhe   bhikkhave   puratopi
pacchatopi   olambentā   nivāsethāti   .   saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  tumhe  moghapurisā  puratopi  pacchatopi
olambentā    nivāsessatha    netaṃ    moghapurisā   appasannānaṃ   vā
Pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {800.1} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā 1-.
     Parimaṇḍalaṃ        nivāsetabbaṃ       nābhimaṇḍalaṃ       jānumaṇḍalaṃ
paṭicchādentena   .   yo  anādariyaṃ  paṭicca  purato  vā  pacchato  vā
olambento nivāseti āpatti dukkaṭassa.
     Anāpatti    asañcicca    asatiyā   2-   ajānantassa   gilānassa
āpadāsu ummattakassa ādikammikassāti. [3]-



             The Pali Tipitaka in Roman Character Volume 2 page 531-532. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=800&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=800&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=800&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=800&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=800              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10376              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10376              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :