ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [86]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  tena  kho  pana  samayena  bhikkhū  anuvassaṃ
santhataṃ   kārāpenti   .   te   yācanabahulā   viññattibahulā   viharanti
eḷakalomāni   detha   eḷakalomehi   atthoti   .  manussā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  samaṇā  sakyaputtiyā  anuvassaṃ  santhataṃ
kārāpessanti   yācanabahulā   viññattibahulā   viharissanti   eḷakalomāni
detha  eḷakalomehi  atthoti  amhākaṃ  pana  sakiṃ  katāni  santhatāni pañcapi
chapi vassāni honti yesaṃ no dārakā ūhadantipi 1- ummihantipi undurehipi 2-
khajjanti  ime  pana  samaṇā  sakyaputtiyā  anuvassaṃ  santhataṃ  kārāpessanti
yācanabahulā  viññattibahulā  viharissanti  eḷakalomāni  detha  eḷakalomehi
atthoti.
     {86.1}   Assosuṃ   kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhū  anuvassaṃ  santhataṃ
kārāpessanti   yācanabahulā   viññattibahulā   viharissanti   eḷakalomāni
detha   eḷakalomehi  atthoti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .  saccaṃ  kira  bhikkhave  bhikkhū  anuvassaṃ  santhataṃ  kārāpenti
yācanabahulā      viññattibahulā     viharanti     eḷakalomāni     detha
@Footnote: 1 Ma. uhadantipi .  2 Ma. undūrehipi.

--------------------------------------------------------------------------------------------- page72.

Eḷakalomehi atthoti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ . orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya nissaggiyaṃ pācittiyanti . evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [87] Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti . ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ āgacchatu bhaddanto 1- mayaṃ upaṭṭhahissāmāti . bhikkhūpi evamāhaṃsu gacchāvuso ñātakā taṃ upaṭṭhahissantīti . so evamāha bhagavatā āvuso sikkhāpadaṃ paññattaṃ navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbanti ahañcamhi gilāno na sakkomi santhataṃ ādāya pakkamituṃ mayhañca vinā santhatā na phāsu hoti nāhaṃ gamissāmīti . bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānassa bhikkhuno santhatasammatiṃ dātuṃ evañca @Footnote: 1 Ma. bhadanto. evamuparipi.

--------------------------------------------------------------------------------------------- page73.

Pana bhikkhave dātabbā tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi santhataṃ ādāya pakkamituṃ sohaṃ bhante saṅghaṃ santhatasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ . so saṅghaṃ santhatasammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno santhatasammatiṃ dadeyya. Esā ñatti. {87.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamituṃ . so saṅghaṃ santhatasammatiṃ yācati. Saṅgho itthannāmassa bhikkhuno santhatasammatiṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno santhatasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {87.2} Dinnā saṅghena itthannāmassa bhikkhuno santhatasammati . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {87.3} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {87.4} navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ . orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya aññatra

--------------------------------------------------------------------------------------------- page74.

Bhikkhusammatiyā nissaggiyaṃ pācittiyanti. [88] Navaṃ nāma karaṇaṃ upādāya vuccati. Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ . kārāpetvāti karitvā vā kārāpetvā vā. Chabbassāni dhāretabbanti chabbassaparamatā dhāretabbaṃ . orena ce channaṃ vassānanti ūnakachabbassāni . taṃ santhataṃ vissajjetvā vāti aññesaṃ datvā. Avissajjetvā vāti na kassaci datvā. {88.1} Aññatra bhikkhusammatiyāti ṭhapetvā bhikkhusammatiṃ . Aññaṃ navaṃ santhataṃ karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me bhante santhataṃ ūnakachabbassāni kārāpitaṃ aññatra bhikkhusammatiyā nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [89] Attanā vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . attanā vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ attanā pariyosāpeti nissaggiyaṃ pācittiyaṃ . parehi vippakataṃ parehi pariyosāpeti nissaggiyaṃ pācittiyaṃ. [90] Anāpatti chabbassāni karoti atirekachabbassāni karoti aññassatthāya karoti vā kārāpeti vā aññena kataṃ paṭilabhitvā

--------------------------------------------------------------------------------------------- page75.

Paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti bhikkhusammatiyā ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page76.

Pañcamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 71-76. http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=86&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=2&item=86&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=86&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=86&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4590              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4590              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :