ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                Suttantapiṭake aṅguttaranikāyassa
                        dukanipāto
                         -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
     [247]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   dvemāni   bhikkhave   vajjāni  katamāni  dve  diṭṭhadhammikañca
vajjaṃ samparāyikañca vajjaṃ.
     {247.1}  Katamañca  bhikkhave  diṭṭhadhammikaṃ vajjaṃ idha bhikkhave ekacco
passati  coraṃ  āgucāriṃ  rājāno gahetvā vividhā kammakaraṇā 1- karonte
kasāhipi   tāḷente   vettehipi  tāḷente  aḍḍhadaṇḍakehipi  tāḷente
hatthaṃpi   chindante   pādaṃpi   chindante   hatthapādaṃpi   chindante   kaṇṇaṃpi
chindante    nāsaṃpi    chindante   kaṇṇanāsaṃpi   chindante   bilaṅgathālikaṃpi
karonte   saṅkhamuṇḍikaṃpi   karonte   rāhumukhaṃpi   karonte   jotimālikaṃpi
karonte     hatthappajjotikaṃpi    karonte    erakavaṭṭikaṃpi    karonte
cīrakavāsikaṃpi   karonte   eṇeyyakaṃpi   karonte   baḷisamaṃsikaṃpi  karonte
kahāpaṇakaṃpi  2-  karonte  khārāpaṭicchakaṃpi 3- karonte palighaparivattakaṃpi 4-
karonte  palālapīṭhakaṃpi  karonte  tattenapi  telena osiñcante sunakhehipi
khādāpente  jīvantaṃpi  sūle  uttāsente  asināpi  sīsaṃ  chindante tassa
@Footnote: 1 Ma. kammakāraṇā. Po. vividhāni kammakaraṇāni. 2 Ma. kahāpaṇikampi. 3 Ma. Yu.
@khārāpaṭicchikampi. 4 Ma. Yu. palighaparivattikampi.
Evaṃ   hoti  yathārūpānaṃ  kho  pāpakānaṃ  kammānaṃ  hetu  coraṃ  āgucāriṃ
rājāno  gahetvā  vividhā  kammakaraṇā  karonti  kasāhipi tāḷenti .pe.
Asināpi   sīsaṃ  chindanti  ahañceva  kho  pana  evarūpaṃ  pāpakammaṃ  kareyyaṃ
maṃpī  rājāno  gahetvā  evarūpā  vividhā  kammakaraṇā  kareyyuṃ  kasāhipi
tāḷeyyuṃ  .pe.  asināpi  sīsaṃ  chindeyyunti  so  diṭṭhadhammikassa  vajjassa
bhīto   na   paresaṃ   pābhataṃ   palumpanto    carati  idaṃ  vuccati  bhikkhave
diṭṭhadhammikaṃ vajjaṃ.
     {247.2}   Katamañca   bhikkhave   samparāyikaṃ   vajjaṃ  idha  bhikkhave
ekacco   iti   paṭisañcikkhati   kāyaduccaritassa   kho   pāpako  vipāko
abhisamparāyaṃ    vacīduccaritassa    kho    pāpako   vipāko   abhisamparāyaṃ
manoduccaritassa   kho  pāpako  vipāko  abhisamparāyaṃ  ahañceva  kho  pana
kāyena   duccaritaṃ   careyyaṃ  vācāya  duccaritaṃ  careyyaṃ  manasā  duccaritaṃ
careyyaṃ   kiñca   taṃ   yenāhaṃ   kāyassa   bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyyanti   so   samparāyikassa  vajjassa
bhīto   kāyaduccaritaṃ   pahāya   kāyasucaritaṃ   bhāveti   vacīduccaritaṃ  pahāya
vacīsucaritaṃ   bhāveti   manoduccaritaṃ   pahāya   manosucaritaṃ   bhāveti  suddhaṃ
attānaṃ   pariharati   idaṃ   vuccati  bhikkhave  samparāyikaṃ  vajjaṃ  .  imāni
kho   bhikkhave  dve  vajjāni  .  tasmā  tiha  bhikkhave  evaṃ  sikkhitabbaṃ
diṭṭhadhammikassa   vajjassa   bhāyissāma   samparāyikassa  vajjassa  bhāyissāma
vajjabhīruno   bhavissāma   vajjabhayadassāvinoti   evaṃ   hi   vo   bhikkhave
sikkhitabbaṃ   vajjabhīruno   bhikkhave   vajjabhayadassāvino  etaṃ  pāṭikaṅkhaṃ  yaṃ
Parimuccissati sabbavajjehīti.



             The Pali Tipitaka in Roman Character Volume 20 page 61-63. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=247&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=247&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=247&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=247&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :