ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [458]  19  Tīhi  bhikkhave  aṅgehi  samannāgato pāpaṇiko abhabbo
anadhigataṃ  vā  bhogaṃ  adhigantuṃ  adhigataṃ  vā  bhogaṃ phātikātuṃ 1- katamehi tīhi
idha   bhikkhave   pāpaṇiko   pubbaṇhasamayaṃ  na  sakkaccaṃ  kammantaṃ  adhiṭṭhāti
majjhantikasamayaṃ    na    sakkaccaṃ   kammantaṃ   adhiṭṭhāti   sāyaṇhasamayaṃ   na
sakkaccaṃ   kammantaṃ   adhiṭṭhāti   imehi   kho   bhikkhave   tīhi   aṅgehi
samannāgato   pāpaṇiko   abhabbo   anadhigataṃ  vā  bhogaṃ  adhigantuṃ  adhigataṃ
vā  bhogaṃ  phātikātuṃ  .  evameva  kho  bhikkhave tīhi dhammehi samannāgato
bhikkhu   abhabbo  anadhigataṃ  vā  kusalaṃ  dhammaṃ  adhigantuṃ   adhigataṃ  vā  kusalaṃ
dhammaṃ   phātikātuṃ   katamehi   tīhi   idha   bhikkhave   bhikkhu   pubbaṇhasamayaṃ
na    sakkaccaṃ    samādhinimittaṃ   adhiṭṭhāti   majjhantikasamayaṃ   na   sakkaccaṃ
samādhinimittaṃ    adhiṭṭhāti    sāyaṇhasamayaṃ    na    sakkaccaṃ   samādhinimittaṃ
adhiṭṭhāti   imehi   kho   bhikkhave   tīhi   dhammehi   samannāgato  bhikkhu
abhabbo   anadhigataṃ   vā  kusalaṃ  dhammaṃ  adhigantuṃ  adhigataṃ  vā  kusalaṃ  dhammaṃ
phātikātuṃ   .    tīhi   bhikkhave  aṅgehi  samannāgato  pāpaṇiko  bhabbo
anadhigataṃ  vā  bhogaṃ  adhigantuṃ  adhigataṃ  vā  bhogaṃ  phātikātuṃ  katamehi tīhi
@Footnote: 1 Po. Ma. phātiṃ kātuṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page146.

Idha bhikkhave pāpaṇiko pubbaṇhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti majjhantikasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti sāyaṇhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātikātuṃ . evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikātuṃ katamehi tīhi idha bhikkhave bhikkhu pubbaṇhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti majjhantikasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti sāyaṇhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikātunti.


             The Pali Tipitaka in Roman Character Volume 20 page 145-146. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=458&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=458&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=458&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=458&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=458              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2127              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2127              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :