ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page197.

Dutiyapaṇṇāsako brāhmaṇavaggo paṭhamo [491] 52 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati anāthapiṇḍikassa ārāme . athakho dve brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ mayamassu bho gotama brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā te camha 1- akatakalyāṇā akatakusalā akatabhīruttāṇā ovadatu no bhavaṃ gotamo anusāsatu no bhavaṃ gotamo yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti . taggha tumhe brāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā te cattha akatakalyāṇā akatakusalā akatabhīruttāṇā upanīyati kho ayaṃ brāhmaṇā loko jarāya byādhinā maraṇena evaṃ upanīyamāne kho brāhmaṇā loke jarāya byādhinā maraṇena yo idha kāyena saññamo vācāya saññamo manasā saññamo taṃ tassa petassa tāṇañca lenañca dīpañca saraṇañca parāyanañcāti. @Footnote: 1 Po. Ma. Yu. camhā.

--------------------------------------------------------------------------------------------- page198.

Upanīyati jīvitamappamāyuṃ 1- jarūpanītassa na santi tāṇā etaṃ bhayaṃ maraṇe pekkhamāno puññāni kayirātha sukhāvahāni. Yodha kāyena saññamo vācāya uda cetasā taṃ tassa petassa sukhāya hoti yaṃ jīvamāno pakaroti puññanti.


             The Pali Tipitaka in Roman Character Volume 20 page 197-198. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=491&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=491&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=491&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=491&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=491              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3580              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3580              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :