ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [493]    54   Athakho   aññataro   brāhmaṇo   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ  sammodi  .pe.  ekamantaṃ
nisinno   kho   so  brāhmaṇo  bhagavantaṃ  etadavoca  sandiṭṭhiko  dhammo
sandiṭṭhiko  dhammoti  bho  gotama  vuccati  kittāvatā  nu  kho  bho gotama
sandiṭṭhiko   dhammo   hoti   akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo viññūhīti.
     {493.1}  Ratto  kho  brāhmaṇa  rāgena abhibhūto pariyādinnacitto
attabyābādhāyapi   ceteti   parabyābādhāyapi  ceteti  ubhayabyābādhāyapi
ceteti   cetasikaṃpi   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  rāge  pahīne  neva
attabyābādhāyapi    ceteti    na    parabyābādhāyapi    ceteti    na
ubhayabyābādhāyapi   ceteti   na   cetasikaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti
evaṃpi  kho  brāhmaṇa  sandiṭṭhiko  dhammo  hoti ... Duṭṭho kho brāhmaṇa
dosena     abhibhūto    pariyādinnacitto    attabyābādhāyapi    ceteti
@Footnote: 1 Po. Yu. ādīpito loko. Ma. āditto kho loko.
Parabyābādhāyapi   ceteti   ubhayabyābādhāyapi   ceteti  cetasikaṃpi  dukkhaṃ
domanassaṃ   paṭisaṃvedeti  dose  pahīne  neva  attabyābādhāyapi  ceteti
na  parabyābādhāyapi  ceteti  na  ubhayabyābādhāyapi  ceteti  na  cetasikaṃ
dukkhaṃ    domanassaṃ   paṭisaṃvedeti   evaṃpi   kho   brāhmaṇa   sandiṭṭhiko
dhammo    hoti    ...   mūḷho   kho   brāhmaṇa   mohena   abhibhūto
pariyādinnacitto      attabyābādhāyapi     ceteti     parabyābādhāyapi
ceteti    ubhayabyābādhāyapi    ceteti    cetasikaṃpi   dukkhaṃ   domanassaṃ
paṭisaṃvedeti   mohe   pahīne   neva   attabyābādhāyapi   ceteti   na
parabyābādhāyapi   ceteti   na   ubhayabyābādhāyapi  ceteti  na  cetasikaṃ
dukkhaṃ    domanassaṃ   paṭisaṃvedeti   evaṃpi   kho   brāhmaṇa   sandiṭṭhiko
dhammo   hoti   akāliko   ehipassiko  opanayiko  paccattaṃ  veditabbo
viññūhīti   .   abhikkantaṃ  bho  gotama  .pe.  upāsakaṃ  maṃ  bhavaṃ  gotamo
dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 20 page 199-200. http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=493&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=493&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=493&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=493&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=493              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3605              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3605              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :