[494] 55 Athakho aññataro brāhmaṇaparibbājako yena
bhagavā tenupasaṅkami .pe. ekamantaṃ nisinno kho so
brāhmaṇaparibbājako bhagavantaṃ etadavoca sandiṭṭhiko dhammo
sandiṭṭhiko dhammoti bho gotama vuccati kittāvatā nu kho bho
gotama sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko
paccattaṃ veditabbo viññūhīti.
{494.1} Ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto
attabyābādhāyapi ceteti parabyābādhāyapi ceteti ubhayabyābādhāyapi
ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti rāge pahīne neva
Attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na
ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti ratto kho brāhmaṇa rāgena abhibhūto pariyādinnacitto
kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ
carati rāge pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ
carati na manasā duccaritaṃ carati ratto kho brāhmaṇa rāgena
abhibhūto pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti
paratthaṃpi yathābhūtaṃ nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti
rāge pahīne attatthaṃpi yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ
pajānāti ubhayatthaṃpi yathābhūtaṃ pajānāti
{494.2} evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti ...
Duṭṭho kho brāhmaṇa .pe. mūḷho kho brāhmaṇa mohena abhibhūto
pariyādinnacitto attabyābādhāyapi ceteti parabyābādhāyapi ceteti
ubhayabyābādhāyapi ceteti cetasikaṃpi dukkhaṃ domanassaṃ paṭisaṃvedeti
mohe pahīne neva attabyābādhāyapi ceteti na parabyābādhāyapi
ceteti na ubhayabyābādhāyapi ceteti na cetasikaṃ dukkhaṃ domanassaṃ
paṭisaṃvedeti mūḷho kho brāhmaṇa mohena abhibhūto pariyādinnacitto
kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati
mohe pahīne neva kāyena duccaritaṃ carati na vācāya duccaritaṃ carati
na manasā duccaritaṃ carati mūḷho kho brāhmaṇa mohena abhibhūto
pariyādinnacitto attatthaṃpi yathābhūtaṃ nappajānāti paratthaṃpi yathābhūtaṃ
Nappajānāti ubhayatthaṃpi yathābhūtaṃ nappajānāti mohe pahīne attatthaṃpi
yathābhūtaṃ pajānāti paratthaṃpi yathābhūtaṃ pajānāti ubhayatthaṃpi yathābhūtaṃ
pajānāti evaṃpi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko
ehipassiko opanayiko paccattaṃ veditabbo viññūhīti . abhikkantaṃ
bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
The Pali Tipitaka in Roman Character Volume 20 page 200-202.
http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=494&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=20&item=494&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=494&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=494&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=494
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3615
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3615
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com