ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [111]   Athakho  kesi  assadammasarathi  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinnam   kho   kesim   assadammasarathim  bhagava  etadavoca  tvanca  khvasi
kesi   sannato  1-  assadammasarathi  kathanca  pana  tvam  kesi  assadammam
vinesiti   .   aham   kho  bhante  assadammam  sanhenapi  vinemi  pharusenapi
@Footnote: 1 Ma. pannato.
Vinemi  sanhapharusenapi  vinemiti  .  sace  te  kesi  assadammo  sanhena
vinayam   na   upeti   pharusena   vinayam  na  upeti  sanhapharusena  vinayam  na
upeti   kinti   tam  karositi  .  sace  me  bhante  assadammo  sanhena
vinayam   na   upeti   pharusena   vinayam  na  upeti  sanhapharusena  vinayam  na
upeti   hanami   nam   bhante   tam  kissa  hetu  ma  me  acariyakulassa
avanno    ahositi   bhagava   pana   bhante   anuttaro   purisadammasarathi
katham pana bhante bhagava purisadammam vinetiti.
     {111.1}  Aham  kho  kesi  purisadammam  sanhenapi  vinemi  pharusenapi
vinemi   sanhapharusenapi   vinemi   tatridam  kesi  sanhasmim  iti  kayasucaritam
iti   kayasucaritassa   vipako  iti  vacisucaritam  iti  vacisucaritassa  vipako
iti  manosucaritam  iti  manosucaritassa  vipako  iti  deva iti manussa 1-
tatridam   kesi   pharusasmim  iti  kayaduccaritam  iti  kayaduccaritassa  vipako
iti   vaciduccaritam   iti   vaciduccaritassa   vipako  iti  manoduccaritam  iti
manoduccaritassa    vipako    iti    nirayo   iti   tiracchanayoni   iti
pittivisayo    tatridam    kesi    sanhapharusasmim    iti   kayasucaritam   iti
kayasucaritassa   vipako   iti  kayaduccaritam  iti  kayaduccaritassa  vipako
iti   vacisucaritam   iti   vacisucaritassa   vipako   iti   vaciduccaritam   iti
vaciduccaritassa   vipako   iti   manosucaritam   iti  manosucaritassa  vipako
iti   manoduccaritam   iti   manoduccaritassa   vipako   iti   deva  iti
manussa iti nirayo iti tiracchanayoni iti pittivisayoti.
@Footnote: 1 Ma. manussati.
     {111.2}  Sace  te  bhante  purisadammo  sanhena  vinayam na upeti
pharusena  vinayam  na  upeti  sanhapharusena  vinayam  na  upeti  kinti tam bhagava
karotiti  .  sace  me  kesi  purisadammo  sanhena vinayam na upeti pharusena
vinayam  na  upeti  sanhapharusena  vinayam  na  upeti  hanami  nam  kesiti. Na
kho   no   bhante  bhagavato  panatipato  kappati  atha  ca  pana  bhagava
evamaha  hanami  nam  kesiti  .  saccam  kesi  na tathagatassa panatipato
kappati   apica   yo   purisadammo   sanhena   vinayam  na  upeti  pharusena
vinayam   na   upeti   sanhapharusena   vinayam   na  upeti  na  tam  tathagato
vattabbam    anusasitabbam    mannati   napi   vinnu   sabrahmacari   vattabbam
anusasitabbam   mannanti   suvadhoheso  1-  kesi  ariyassa  vinaye  yam  na
tathagato    vattabbam   anusasitabbam   mannati   napi   vinnu   sabrahmacari
vattabbam anusasitabbam mannantiti.
     {111.3}  So  hi  nuna  bhante  suvadho  2-  hoti yam na tathagato
vattabbam     anusasitabbam     mannati     napi     vinnu     sabrahmacari
vattabbam     anusasitabbam     mannanti     3-     abhikkantam     bhante
abhikkantam   bhante   seyyathapi   bhante   nikkujjitam   va   ukkujjeyya
paticchannam   va   vivareyya  mulhassa  va  maggam  acikkheyya  andhakare
va   telappajjotam   dhareyya   cakkhumanto  rupani  dakkhantiti  evamevam
bhagavata   anekapariyayena   dhammo   pakasito  esaham  bhante  bhagavantam
saranam   gacchami   dhammanca   bhikkhusanghanca   upasakam   mam   bhante  bhagava
dharetu ajjatagge panupetam saranam gatanti.
@Footnote: 1 Ma. Yu. vadhoheso. 2 Ma. suhato. Yu. sugatahato. 3 Ma. mannantiti.



             The Pali Tipitaka in Roman Character Volume 21 page 150-152. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=111&items=1&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=111&items=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=111&items=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=111&items=1&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=111              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8547              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8547              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :