ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                      Bhayavaggo tatiyo
     [121]  Cattārīmāni  bhikkhave  bhayāni katamāni cattāri attānuvāda-
bhayaṃ    parānuvādabhayaṃ    daṇḍabhayaṃ    duggatibhayaṃ   .   katamañca   bhikkhave
attānuvādabhayaṃ   idha   bhikkhave   ekacco   iti  paṭisañcikkhati  ahañceva

--------------------------------------------------------------------------------------------- page163.

Kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca 1- maṃ attā sīlato na upavadeyyāti so attānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave attānuvādabhayaṃ. {121.1} Katamañca bhikkhave parānuvādabhayaṃ idha bhikkhave ekacco iti paṭisañcikkhati ahañceva kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca maṃ pare sīlato na upavadeyyunti so parānuvādabhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave parānuvādabhayaṃ. {121.2} Katamañca bhikkhave daṇḍabhayaṃ idha bhikkhave ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā karonte kasāhipi tāḷente vettehipi tāḷente aḍḍhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthappajjotikampi karonte erakavaṭṭikampi karonte cirakavāsikampi karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇakampi karonte @Footnote: 1 Po. kinti maṃ. Ma. kiñca taṃ yaṃ maṃ. Yu. kiñca taṃ kammaṃ.

--------------------------------------------------------------------------------------------- page164.

Khārāpaṭicchakampi 1- karonte palighaparivattakampi karonte palālapiṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante tassa evaṃ hoti yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā karonti kasāhipi tāḷenti .pe. asināpi sīsaṃ chindanti ahañceva kho pana evarūpaṃ pāpakammaṃ kareyyaṃ mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kareyyuṃ kasāhipi tāḷeyyuṃ .pe. asināpi sīsaṃ chindeyyunti so daṇḍabhayassa bhīto na paresaṃ pābhaṭaṃ palumpanto 2- carati idaṃ vuccati bhikkhave daṇḍabhayaṃ. {121.3} Katamañca bhikkhave duggatibhayaṃ idha bhikkhave ekacco iti paṭisañcikkhati kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ vacīduccaritassa pāpako vipāko abhisamparāyaṃ manoduccaritassa pāpako vipāko abhisamparāyaṃ ahañceva kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca taṃ yenāhaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti so duggatibhayassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave duggatibhayaṃ . Imāni kho bhikkhave cattāri bhayānīti.


             The Pali Tipitaka in Roman Character Volume 21 page 162-164. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=121&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=121&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=121&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=121&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=121              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8605              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8605              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :