ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [160]  Sugato  vā  bhikkhave  loke  tiṭṭhamāno  sugatavinayo  vā
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  katamo  ca  bhikkhave  sugato  idha  bhikkhave tathāgato
loke   uppajjati   arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato
lokavidū   anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā
ayaṃ bhikkhave sugato.
     {160.1} Katamo ca bhikkhave sugatavinayo so dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ  pakāseti  ayaṃ  bhikkhave  sugatavinayo  .  evaṃ  3-
sugato   vā   bhikkhave   loke   tiṭṭhamāno   sugatavinayo   vā  tadassa
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānaṃ 4-.
     Cattārome  bhikkhave  dhammā  saddhammassa  sammosāya  antaradhānāya
saṃvattanti   katame   cattāro   idha   bhikkhave   bhikkhū  duggahitaṃ  suttantaṃ
pariyāpuṇanti    dunnikkhittehi    padabyañjanehi    dunnikkhittassa   bhikkhave
@Footnote: 1 Yu. tvaṃ. 2 Po. Ma. Yu. yo. 3 Yu. evaṃsaddo natthi. 4 Po. Ma.
@ devamanussānanti.
Padabyañjanassa   atthopi   dunnayo   hoti   ayaṃ  bhikkhave  paṭhamo  dhammo
saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.2}  Puna  caparaṃ  bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi
dhammehi    samannāgatā   akkhamā   appadakkhiṇaggāhino   anusāsaniṃ   ayaṃ
bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.3}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā  vinayadharā  mātikādharā  te  na  sakkaccaṃ  suttantaṃ paraṃ vācenti
tesaṃ  accayena  chinnamūlako  suttanto  hoti  appaṭissaraṇo  ayaṃ  bhikkhave
tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.4}   Puna  caparaṃ  bhikkhave  therā  bhikkhū  bāhullikā  honti
sāthalikā   okkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya    tesaṃ   pacchimā   janatā   diṭṭhānugatiṃ   āpajjati   sāpi
hoti  bāhullikā  sāthalikā  okkamane  pubbaṅgamā  paviveke nikkhittadhurā
na  viriyaṃ  ārabhati  appattassa  pattiyā  anadhigatassa  adhigamāya asacchikatassa
sacchikiriyāya   ayaṃ   bhikkhave   catuttho   dhammo   saddhammassa  sammosāya
antaradhānāya  saṃvattati  .  ime  kho  bhikkhave cattāro dhammā saddhammassa
sammosāya antaradhānāya saṃvattanti 1-.
     {160.5}   Cattārome   bhikkhave   dhammā   saddhammassa   ṭhitiyā
asammosāya    anantaradhānāya    saṃvattanti    katame    cattāro   idha
bhikkhave     bhikkhū    suggahitaṃ    suttantaṃ    pariyāpuṇanti    sunikkhittehi
padabyañjanehi     sunikkhittassa     bhikkhave     padabyañjanassa    atthopi
@Footnote: 1 Po. Ma. Yu. saṃvattantīti.
Sunayo  hoti  ayaṃ  bhikkhave  paṭhamo  dhammo  saddhammassa ṭhitiyā asammosāya
anantaradhānāya saṃvattati.
     {160.6}  Puna  caparaṃ  bhikkhave  bhikkhū suvacā honti sovacassakaraṇehi
dhammehi   samannāgatā   khamā   padakkhiṇaggāhino  anusāsaniṃ  ayaṃ  bhikkhave
dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
     {160.7}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā   vinayadharā  mātikādharā  te  sakkaccaṃ  suttantaṃ  paraṃ  vācenti
tesaṃ   accayena   acchinnamūlako   suttanto   hoti   sappaṭissaraṇo  ayaṃ
bhikkhave   tatiyo   dhammo   saddhammassaṭhitiyā  asammosāya  anantaradhānāya
saṃvattati.
     {160.8}  Puna  caparaṃ  bhikkhave  therā bhikkhū na bāhullikā honti na
sāthalikā    okkamane    nikkhittadhurā    paviveke   pubbaṅgamā   viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   tesaṃ   pacchimā  janatā  diṭṭhānugatiṃ  āpajjati  sāpi  hoti
na  bāhullikā  na  sāthalikā  okkamane  nikkhittadhurā paviveke pubbaṅgamā
viriyaṃ   ārabhati   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    ayaṃ    bhikkhave   catuttho   dhammo   saddhammassa   ṭhitiyā
asammosāya   anantaradhānāya  saṃvattati  .  ime  kho  bhikkhave  cattāro
dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.
                    Indriyavaggo paṭhamo
                         [1]-
                     ------------
@Footnote: 1 Ma.   indriyāni saddhā paññā     satisaṅkhānapañcamaṃ
@       kappo rogo parihāni              bhikkhunī sugatena cāti.



             The Pali Tipitaka in Roman Character Volume 21 page 197-199. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=160&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=160&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=160&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=160&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=160              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8828              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :