ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [180]  Ekaṃ  samayaṃ  bhagavā  bhoganagare  viharati  ānandacetiye.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  .  cattārome  bhikkhave
mahāpadese  desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     {180.1}  katame  ca  bhikkhave  cattāro  mahāpadesā idha bhikkhave
bhikkhu  evaṃ  vadeyya  sammukhā  metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ
ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa bhikkhave bhikkhuno bhāsitaṃ
neva    abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā   appaṭikkositvā
tāni    padabyañjanāni   sādhukaṃ   uggahetvā   sutte   otāretabbāni
vinaye    sandassetabbāni    tāni    ce    sutte    otāriyamānāni
vinaye   sandassiyamānāni   na   ceva   sutte   otaranti   na   vinaye
sandissanti   niṭṭhamettha   gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato
vacanaṃ    arahato   sammāsambuddhassa   imassa   ca   bhikkhuno   duggahitanti
iti hīdaṃ bhikkhave chaḍḍeyyātha
     {180.2}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  sammukhā metaṃ
āvuso  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ
satthusāsananti   tassa   bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ
nappaṭikkositabbaṃ       anabhinanditvā       appaṭikkositvā       tāni
padabyañjanāni     sādhukaṃ     uggahetvā     sutte    otāretabbāni
vinaye    sandassetabbāni    tāni    ce    sutte    otāriyamānāni
Vinaye   sandassiyamānāni  sutte  ceva  otaranti  vinaye  ca  sandissanti
niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato   vacanaṃ   arahato
sammāsambuddhassa    imassa    ca   bhikkhuno   suggahitanti   idaṃ   bhikkhave
paṭhamaṃ mahāpadesaṃ dhāreyyātha.
     {180.3}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  saṅgho  viharati  sathero  sapāmokkho  tassa me saṅghassa sammukhā
sutaṃ   sammukhā   paṭiggahitaṃ   ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti
tassa   bhikkhave   bhikkhuno   bhāsitaṃ   neva  abhinanditabbaṃ  nappaṭikkositabbaṃ
anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā     sutte    otāretabbāni    vinaye    sandassetabbāni
tāni   ce   sutte  otāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte   otaranti   na   vinaye  sandissanti  niṭṭhamettha  gantabbaṃ  addhā
idaṃ   na   ceva   tassa  bhagavato  vacanaṃ  arahato  sammāsambuddhassa  tassa
ca   saṅghassa   duggahitanti   iti   hīdaṃ   bhikkhave  chaḍḍeyyātha  idha  pana
bhikkhave   bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma  āvāse  saṅgho  viharati
sathero   sapāmokkho   tassa   me   saṅghassa   sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā     tāni     padabyañjanāni     sādhukaṃ     uggahetvā
sutte   otāretabbāni   vinaye   sandassetabbāni   tāni  ce  sutte
otāriyamānāni  vinaye  sandassiyamānāni  sutte  ceva  otaranti  vinaye
Ca   sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato
vacanaṃ    arahato    sammāsambuddhassa    tassa   ca   saṃghassa   suggahitanti
idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
     {180.4}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā  vinayadharā  mātikādharā  tesaṃ  me  therānaṃ sammukhā sutaṃ sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā    tāni   padabyañjanāni   sādhukaṃ   uggahetvā   sutte
otāretabbāni  vinaye  sandassetabbāni  tāni ce sutte otāriyamānāni
vinaye  sandassiyamānāni  na  ceva  sutte  otaranti  na vinaye sandissanti
niṭṭhamettha  gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato  vacanaṃ arahato
sammāsambuddhassa   tesañca   therānaṃ   duggahitanti   iti   hīdaṃ   bhikkhave
chaḍḍeyyātha
     {180.5}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā  vinayadharā  mātikādharā  tesaṃ  me  therānaṃ sammukhā sutaṃ sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā    tāni   padabyañjanāni   sādhukaṃ   uggahetvā   sutte
otāretabbāni  vinaye  sandassetabbāni  tāni ce sutte otāriyamānāni
Vinaye   sandassiyamānāni  sutte  ceva  otaranti  vinaye  ca  sandissanti
niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato   vacanaṃ   arahato
sammāsambuddhassa   tesañca   therānaṃ   suggahitanti   idaṃ   bhikkhave  tatiyaṃ
mahāpadesaṃ dhāreyyātha.
     {180.6}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  eko  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā     tāni     padabyañjanāni     sādhukaṃ     uggahetvā
sutte   otāretabbāni   vinaye   sandassetabbāni   tāni  ce  sutte
otāriyamānāni  vinaye  sandassiyamānāni  na  ceva  sutte  otaranti  na
vinaye    sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   na   ceva
tassa   bhagavato   vacanaṃ   arahato   sammāsambuddhassa   tassa  ca  therassa
duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha
     {180.7}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  eko  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa  sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ    ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthusāsananti    tassa
bhikkhave    bhikkhuno    bhāsitaṃ    neva    abhinanditabbaṃ   nappaṭikkositabbaṃ
anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā  sutte  otāretabbāni  vinaye  sandassetabbāni  tāni  ce
sutte  otāriyamānāni  vinaye  sandassiyamānāni  sutte  ceva  otaranti
Vinaye    ca   sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa
bhagavato    vacanaṃ    arahato    sammāsambuddhassa    tassa   ca   therassa
suggahitanti   idaṃ   bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  .  ime
kho bhikkhave cattāro mahāpadesāti.
                  Sañcetaniyavaggo tatiyo.
                         [1]-
                   Yodhājīvavaggo catuttho



             The Pali Tipitaka in Roman Character Volume 21 page 227-231. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=180&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=180&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=180&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=180&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=180              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :