ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page227.

[180] Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca . cattārome bhikkhave mahāpadese desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca {180.1} katame ca bhikkhave cattāro mahāpadesā idha bhikkhave bhikkhu evaṃ vadeyya sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa imassa ca bhikkhuno duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.2} idha pana bhikkhave bhikkhu evaṃ vadeyya sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni

--------------------------------------------------------------------------------------------- page228.

Vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa imassa ca bhikkhuno suggahitanti idaṃ bhikkhave paṭhamaṃ mahāpadesaṃ dhāreyyātha. {180.3} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca saṅghassa duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti vinaye

--------------------------------------------------------------------------------------------- page229.

Ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca saṃghassa suggahitanti idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha. {180.4} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tesañca therānaṃ duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.5} idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni

--------------------------------------------------------------------------------------------- page230.

Vinaye sandassiyamānāni sutte ceva otaranti vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tesañca therānaṃ suggahitanti idaṃ bhikkhave tatiyaṃ mahāpadesaṃ dhāreyyātha. {180.6} Idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca therassa duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha {180.7} idha pana bhikkhave bhikkhu evaṃ vadeyya amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti

--------------------------------------------------------------------------------------------- page231.

Vinaye ca sandissanti niṭṭhamettha gantabbaṃ addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tassa ca therassa suggahitanti idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha . ime kho bhikkhave cattāro mahāpadesāti. Sañcetaniyavaggo tatiyo. [1]- Yodhājīvavaggo catuttho


             The Pali Tipitaka in Roman Character Volume 21 page 227-231. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=180&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=180&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=180&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=180&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=180              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :