ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [183] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro  brāhmaṇo  magadhamahāmatto  bhagavantaṃ  etadavoca  mayaṃ  2-  hi
bho   gotama   evaṃvādī   evaṃdiṭṭhī   yokoci  diṭṭhaṃ  bhāsati  evaṃ  me
diṭṭhanti   natthi   tato  doso  yokoci  sutaṃ  bhāsati  evaṃ  me  sutanti
natthi   tato   doso   yokoci   mutaṃ  bhāsati  evaṃ  me  mutanti  natthi
@Footnote: 1 Ma. pubbe attanā katāni. 2 Ma. Yu. ahaṃ.

--------------------------------------------------------------------------------------------- page234.

Tato doso yokoci viññātaṃ bhāsati evaṃ me viññātanti natthi tato dosoti. {183.1} Nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ sutaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ sutaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ mutaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ mutaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ viññātaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ viññātaṃ na bhāsitabbanti vadāmi yaṃ hi brāhmaṇa diṭṭhaṃ bhāsato 1- akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi yaṃ hi brāhmaṇa sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ sutaṃ na bhāsitabbanti vadāmi {183.2} yañca khvassa brāhmaṇa sutaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ sutaṃ bhāsitabbanti vadāmi yaṃ hi brāhmaṇa mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ mutaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa mutaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ mutaṃ bhāsitabbanti @Footnote: 1 Ma. abhāsato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page235.

Vadāmi yaṃ hi brāhmaṇa viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ viññātaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa viññātaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ viññātaṃ bhāsitabbanti vadāmīti . athakho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.


             The Pali Tipitaka in Roman Character Volume 21 page 233-235. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=183&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=183&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=183&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=183&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=183              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :